Bhagavad Gīta Bhāshya and Tātparya
B.G 13.06 and 07
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च। इंद्रियाणि दशैकं च पञ्च चेंद्रियगोचराः ॥६॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः। एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥७॥
Gīta Bhāshya 13.06 and 07
इच्छादयः विकाराः ॥७॥
Gīta Tātparya 13.06 and 07
चेतना चित्तव्याप्तिः।
सङ्घातो देह उद्दिष्टः चित्तव्याप्तिस्तु चेतना।
इति च ॥७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.