Bhagavad Gīta Bhāshya and Tātparya
B.G 13.08-12
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥८॥
इंद्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥९॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१०॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥११॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१२॥
Gīta Bhāshya 13.08-12
"स च यः", "यत्प्रभावश्च" इति वक्तुं तज्ज्ञानसाधनान्याह- अमानित्वमित्यादिना।
आत्माल्पत्वं ज्ञात्वापि महत्त्व प्रदर्शनं दम्भः -
"ज्ञात्वापि स्वात्मनोऽल्पत्वं डम्भो माहात्म्यदर्शनम्"
इति ह्यभिधानम् ।
आर्जवं मनोवाक्कायकर्मणां अवैपरीत्यम् ॥८,९॥
सक्तिः स्नेहः। स एवातिपक्व: अभिष्वङ्गः।
"स्नेहः सक्तिः स एवातिपक्वोऽभिष्वङ्ग उच्यते"
इति ह्यभिधानम् ॥१०,११॥
तत्त्वज्ञानार्थदर्शनम् अपरोक्षज्ञानार्थं शास्त्रदर्शनम् ॥१२॥
Gīta Tātparya 13.08-12
तत्त्वज्ञानविषयस्य विष्णोः। अपरोक्षदर्शनं तत्त्वज्ञानार्थदर्शनम्।
ज्ञायतेऽनेनेति ज्ञानम्, ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या "एतज्ज्ञानम्" इति ज्ञानसाधनं ज्ञानं चोक्तम् ॥१२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.