2.2.10
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥१०॥
vāyuryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva। ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ॥10॥
[वायुः (vāyuḥ) - air; यथा (yathā) - as; एकः (ekaḥ) - one; भुवनम् (bhuvanam) - world; प्रविष्टः (praviṣṭaḥ) - entered; रूपम् (rūpam) - form; रूपम् (rūpam) - form; प्रतिरूपः (pratirūpaḥ) - corresponding form; बभूव (babhūva) - became; एकः (ekaḥ) - one; तथा (tathā) - so; सर्व (sarva) - all; भूत (bhūta) - beings; अन्तरात्मा (antarātmā) - inner-ātmān; रूपम् (rūpam) - form; रूपम् (rūpam) - form; प्रतिरूपः (pratirūpaḥ) - corresponding form; बहि: (bahiḥ) - outside; च (ca) - and;]
Just as the air, being one, enters the world and assumes different forms, so does the one Inner-Ātmān of all beings manifest in various forms externally.
Bhāṣya 2.2.10
Thus, the Wind-God alone exists as a supporter, with no other. The Lord Janardana, who is non-being and perceptible to touch, is the only independent one; no other exists who is situated within all beings. The various forms are merely reflections of the conscious-beings. But externally they are not His true form in any way. Indeed, these reflections are beginningless and endless.
"एवं देवो वायुरपि धारकोऽन्यो न विद्यते। रूपं रूपं तथाऽप्यस्य प्रत्यभूत् प्रतिरूपकः॥
"evaṃ devo vāyurapi dhārako'nyo na vidyate। rūpaṃ rūpaṃ tathā'pyasya pratyabhūt pratirūpakaḥ॥
[एवम् (evam) - thus; देवः (devaḥ) - god; वायुः (vāyuḥ) - wind; अपि (api) - also; धारकः (dhārakaḥ) - supporter; अन्यः (anyaḥ) - other; न (na) - not; विद्यते (vidyate) - exists; रूपम् (rūpam) - form; रूपम् (rūpam) - form; तथा (tathā) - thus; अपि (api) - also; अस्य (asya) - his; प्रत्यभूत् (pratyabhūt) - manifested; प्रतिरूपकः (pratirūpakaḥ) - counterpart;]
"Thus, the Wind-God alone exists as a supporter, with no other. In each and every form, indeed, his counterpart manifested.
अचेतनः स्पर्शगम्यो योऽयमेवं जनार्दनः। एकः स्वतन्त्रो नान्योऽस्ति सर्वजीवान्तरस्थितः॥
acetanaḥ sparśagamyo yo'yamevaṃ janārdanaḥ। ekaḥ svatantraḥ nānyo'sti sarvajīvāntarasthitaḥ॥
[अचेतनः (acetanaḥ) - unconscious; स्पर्शगम्यः (sparśagamyaḥ) - perceptible to touch; यः (yaḥ) - who; अयम् (ayam) - this; एवम् (evam) - thus; जनार्दनः (janārdanaḥ) - Janardana; एकः (ekaḥ) - one; स्वतन्त्रः (svatantraḥ) - independent; न (na) - not; अन्यः (anyaḥ) - another; अस्ति (asti) - exists; सर्व (sarva) - all; जीव (jīva) - beings; अन्तरस्थितः (antarasthitaḥ) - situated within;]
The Lord Janardana, who is non-being and perceptible to touch, is the only independent one; no other exists who is situated within all beings.
रूपं रूपं प्रति ह्यस्य प्रतिबिम्बाश्च चेतनाः। बाह्याश्च ते ततो नास्य स्वरूपं ते कथञ्चन। अनादिप्रतिबिम्बाश्च बभूवुस्ते ह्यनन्तकाः॥"
rūpaṃ rūpaṃ prati hy asya pratibimbāś ca cetanāḥ। bāhyāś ca te tato nāsya svarūpaṃ te kathañcana। anādipratibimbāś ca babhūvus te hy anantakāḥ॥"
[रूपं (rūpam) - form; रूपं (rūpam) - form; प्रति (prati) - towards; हि (hi) - indeed; अस्य (asya) - of this; प्रतिबिम्बाः (pratibimbāḥ) - reflections; च (ca) - and; चेतनाः (cetanāḥ) - conscious beings; बाह्याः (bāhyāḥ) - external; च (ca) - and; ते (te) - they; ततः (tataḥ) - then; न (na) - not; अस्य (asya) - of this; स्वरूपं (svarūpam) - true form; ते (te) - they; कथञ्चन (kathañcana) - in any way; अनादि (anādi) - beginningless; प्रतिबिम्बाः (pratibimbāḥ) - reflections; च (ca) - and; बभूवुः (babhūvuḥ) - became; ते (te) - they; हि (hi) - indeed; अनन्तकाः (anantakāḥ) - endless;]
The various forms are merely reflections of the conscious-beings. But externally they are not His true form in any way. Indeed, these reflections are beginningless and endless."