2.2.11
सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैर्बाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥११॥
sūryo yathā sarvalokasya cakṣuḥ na lipyate cākṣuṣairbāhyadoṣaiḥ। ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ॥11॥
[सूर्यः (sūryaḥ) - sun; यथा (yathā) - as; सर्वलोकस्य (sarvalokasya) - of all the worlds; चक्षुः (cakṣuḥ) - eye; न (na) - not; लिप्यते (lipyate) - is affected; चाक्षुषैः (cākṣuṣaiḥ) - by the visual; बाह्यदोषैः (bāhyadoṣaiḥ) - by external faults; एकः (ekaḥ) - one; तथा (tathā) - so; सर्वभूत (sarvabhūta) - of all beings; अन्तरात्मा (antarātmā) - the Inner-Ātmān; न (na) - not; लिप्यते (lipyate) - is affected; लोकदुःखेन (lokaduḥkhena) - by the world's sorrow; बाह्यः (bāhyaḥ) - external;]
Just as the sun, which is the eye of the world, remains unaffected by the external impurities of the eyes, similarly, the Inner-Ātmān of all beings remains untouched by the external sorrows of the world.
Bhāṣya 2.2.11
The inner-vision is the deity, whereas the outer vision lacks consciousness. Similarly, the Supreme Being remains independent of living entities, and is untouched by the miseries of the dependent being.
"सूर्यो यथाऽऽन्तरं चक्षुः प्रतिबिम्बोऽस्य बाह्यकः। बाह्यचक्षुर्गतैर् दोषैः अन्तश्चक्षुर्न लिप्यते॥
"sūryo yathā'ntaraṃ cakṣuḥ pratibimbo'sya bāhyakaḥ। bāhyacakṣurgatair doṣaiḥ antaścakṣurna lipyate॥
[सूर्यः (sūryaḥ) - sun; यथा (yathā) - as; अन्तरम् (antaram) - inner; चक्षुः (cakṣuḥ) - eye; प्रतिबिम्बः (pratibimbaḥ) - reflection; अस्य (asya) - of this; बाह्यकः (bāhyakaḥ) - external; बाह्यचक्षुः (bāhyacakṣuḥ) - external eye; गतैः (gatair) - with gone; दोषैः (doṣaiḥ) - faults; अन्तः (antaḥ) - inner; चक्षुः (cakṣuḥ) - eye; न (na) - not; लिप्यते (lipyate) - is affected;]
"Just as the Sun is the deity of the inner-eye, and his reflection is external. Thus, the inner-eye remains unaffected by the faults of the external-eye.
अन्तश्चक्षुर्देवता तु बाह्य चक्षुरचेतनम्। एवं बाह्यः स्स्वतन्त्रत्वात् जीवेभ्यः पुरुषोत्तमः। अस्वतन्त्रस्य जीवस्य दुःखैर्नैव हि लिप्यते॥"
antaścakṣurdevatā tu bāhya cakṣuracetanaṃ। evaṃ bāhyaḥ ssvatantratvāt jīvebhyaḥ puruṣottamaḥ। asvatantrasya jīvasya duḥkhairnaiva hi lipyate॥"
[अन्तः (antaḥ) - inner; चक्षुः (cakṣuḥ) - eye; देवता (devatā) - deity; तु (tu) - but; बाह्य (bāhya) - outer; चक्षुः (cakṣuḥ) - eye; अचेतनम् (acetanaṃ) - unconscious; एवं (evaṃ) - thus; बाह्यः (bāhyaḥ) - outer; स्वतन्त्रत्वात् (svatantratvāt) - due to independence; जीवेभ्यः (jīvebhyaḥ) - from living beings; पुरुषोत्तमः (puruṣottamaḥ) - the Supreme Person; अस्वतन्त्रस्य (asvatantrasya) - of the dependent; जीवस्य (jīvasya) - of the living being; दुःखैः (duḥkhaiḥ) - by sufferings; न (na) - not; एव (eva) - indeed; हि (hi) - certainly; लिप्यते (lipyate) - is affected;]
The inner-vision is the deity, whereas the outer vision lacks consciousness. Similarly, the Supreme Being remains independent of living entities, and is untouched by the miseries of the dependent being."