2.1.15
yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati। evaṃ munervijānata ātmā bhavati gautama ॥15॥
O Gautama, just as pure water poured into pure water becomes such, so does the ātman of a knowing sage.
Bhāṣya 2.1.01
The subtle distinction between becoming similar to the Lord and not becoming the Lord itself needs to be understood.
vijānato muneḥ ātmā vāyurapi tādṛgeva bhavati na tu sa eva bhavati। kimu anye jīvāḥ।
The ātman of a sage who knows becomes also like the prāṇa, the air principle, but he does not become the air itself. What then of other beings?
"sarveṣāṃ jñāninām ātmā devānāṃ ca viśeṣataḥ। mukto vāyuś ca sādṛśyaṃ eva viṣṇos tu gacchati॥
na tu tadrūpatāṃ yāti kimvanye devamānuṣāḥ। ābhāsābhāsarūpāstu vāyordevasya sarvaśaḥ॥"
iti bhaviṣyatparvaṇi ॥15॥
"The ātman of all wise beings, and especially of the gods, when liberated, attains a state similar to Vayu, in the Lord Vishnu. But it does not become that; what then of other gods and men? They are merely illusory forms of the god of the wind."
- stated thus in the Bhaviṣyat Parva
॥ iti kāṭhakopaniṣadbhāṣye dvitīyādhyāye prathamāvallī ॥
Thus ends the first section of the second chapter in the commentary on the Katha Upanishad.
॥ iti dvitīyādhyāye prathamāvallī ॥
This marks the end of the first section of the second chapter.