Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
2.1.15
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम ॥१५॥
yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati। evaṃ munervijānata ātmā bhavati gautama ॥15॥
[यथा (yathā) - just as; उदकम् (udakam) - water; शुद्धे (śuddhe) - in pure; शुद्धम् (śuddham) - pure; आसिक्तम् (āsiktam) - poured; तादृक् (tādṛk) - such; एव (eva) - indeed; भवति (bhavati) - becomes; एवम् (evam) - thus; मुनेः (muneḥ) - of the sage; विजानतः (vijānataḥ) - of the knowing; आत्मा (ātmā) - the ātman; भवति (bhavati) - becomes; गौतम (gautama) - O Gautama;]
O Gautama, just as pure water poured into pure water becomes such, so does the ātman of a knowing sage.
Bhāṣya 2.1.01
The subtle distinction between becoming similar to the Lord and not becoming the Lord itself needs to be understood.
विजानतो मुनेः आत्मा वायुरपि तादृगेव भवति न तु स एव भवति। किमु अन्ये जीवाः।
vijānato muneḥ ātmā vāyurapi tādṛgeva bhavati na tu sa eva bhavati। kimu anye jīvāḥ।
[विजानतः (vijānataḥ) - of the knowing; मुनेः (muneḥ) - sage; आत्मा (ātmā) - self; वायुः (vāyuḥ) - air principle, prāṇa; अपि (api) - also; तादृक् (tādṛk) - such; एव (eva) - indeed; भवति (bhavati) - becomes; न (na) - not; तु (tu) - but; सः (saḥ) - he; एव (eva) - indeed; भवति (bhavati) - becomes; किमु (kimu) - what to say; अन्ये (anye) - other; जीवाः (jīvāḥ) - beings;]
The ātman of a sage who knows becomes also like the prāṇa, the air principle, but he does not become the air itself. What then of other beings?
"सर्वेषां ज्ञानिनामात्मा देवानां च विशेषतः। मुक्तो वायुश्च सादृश्यं एव विष्णोस्तु गच्छति॥
न तु तद्रूपतां याति किम्वन्ये देवमानुषाः। आभासाभासरूपास्तु वायोर्देवस्य सर्वशः॥"
इति भविष्यत्पर्वणि ॥१५॥
"sarveṣāṃ jñāninām ātmā devānāṃ ca viśeṣataḥ। mukto vāyuś ca sādṛśyaṃ eva viṣṇos tu gacchati॥
na tu tadrūpatāṃ yāti kimvanye devamānuṣāḥ। ābhāsābhāsarūpāstu vāyordevasya sarvaśaḥ॥"
iti bhaviṣyatparvaṇi ॥15॥
[सर्वेषां (sarveṣām) - of all; ज्ञानिनाम् (jñāninām) - of the wise; आत्मा (ātmā) - ātmā; देवानाम् (devānām) - of the gods; च (ca) - and; विशेषतः (viśeṣataḥ) - especially; मुक्तः (muktaḥ) - liberated; वायुः (vāyuḥ) - Vayu; च (ca) - and; सादृश्यं (sādṛśyam) - similarity; एव (eva) - indeed; विष्णोः (viṣṇoḥ) - of Vishnu; तु (tu) - but; गच्छति (gacchati) - goes;]
[न (na) - not; तु (tu) - but; तद्रूपताम् (tadrūpatām) - that form; याति (yāti) - attains; किम् (kim) - what; अन्ये (anye) - other; देवमानुषाः (devamānuṣāḥ) - gods and men; आभास (ābhāsa) - appearance; अभासरूपाः (abhāsarūpāḥ) - illusory forms; तु (tu) - but; वायोः (vāyoḥ) - of the wind; देवस्य (devasya) - of the god; सर्वशः (sarvaśaḥ) - entirely;]
[इति (iti) - thus; भविष्यत्पर्वणि (bhaviṣyatparvaṇi) - in the Bhaviṣyat Parva;]
"The ātman of all wise beings, and especially of the gods, when liberated, attains a state similar to Vayu, in the Lord Vishnu. But it does not become that; what then of other gods and men? They are merely illusory forms of the god of the wind."
- stated thus in the Bhaviṣyat Parva
॥ इति काठकोपनिषद्भाष्ये द्वितीयाध्याये प्रथमावल्ली ॥
॥ iti kāṭhakopaniṣadbhāṣye dvitīyādhyāye prathamāvallī ॥
[इति (iti) - thus; काठकोपनिषद्भाष्ये (kāṭhakopaniṣadbhāṣye) - in the commentary on the Katha Upanishad; द्वितीयाध्याये (dvitīyādhyāye) - in the second chapter; प्रथमावल्ली (prathamāvallī) - first section;]
Thus ends the first section of the second chapter in the commentary on the Katha Upanishad.
॥ इति द्वितीयाध्याये प्रथमावल्ली ॥
॥ iti dvitīyādhyāye prathamāvallī ॥
[इति (iti) - thus; द्वितीयाध्याये (dvitīyādhyāye) - in the second chapter; प्रथमावल्ली (prathamāvallī) - first section;]
This marks the end of the first section of the second chapter.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.