B.G 12.03 and 04
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥३॥
सन्नियम्येंद्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥४॥
ye tu akṣaram anirdeśyam avyaktaṁ paryupāsate। sarvatra-gama-acintyaṁ ca kūṭastham acalaṁ dhruvam॥3॥
sanniyamya indriya-grāmaṁ sarvatra sama-buddhayaḥ। te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ॥4॥
[ये (ye) - those who; तु (tu) - indeed; अक्षरम् (akṣaram) - the imperishable; अनिर्देश्यम् (anirdeśyam) - indescribable; अव्यक्तम् (avyaktam) - unmanifest; पर्युपासते (paryupāsate) - worship devotedly; सर्वत्रगम् (sarvatragam) - all-pervading; अचिन्त्यम् (acintyam) - inconceivable; च (ca) - and; कूटस्थम् (kūṭastham) - fixed in the vault of space; अचलम् (acalam) - immovable; ध्रुवम् (dhruvam) - constant;]
[सन्नियम्य (sanniyamya) - having fully restrained; इन्द्रियग्रामम् (indriya-grāmam) - the group of senses; सर्वत्र (sarvatra) - everywhere; समबुद्धयः (sama-buddhayaḥ) - equal-minded; ते (te) - they; प्राप्नुवन्ति (prāpnuvanti) - attain; माम् एव (mām eva) - Me alone; सर्वभूतहिते (sarva-bhūta-hite) - in the welfare of all beings; रताः (ratāḥ) - engaged;]
But those who worship the Prakrti who is imperishable, indescribable, unmanifest, all-pervading, inconceivable, fixed in the vault of space, immovable, and constant; having restrained all senses, being equal-minded everywhere, and engaged in the welfare of all beings — they attain Me alone.
Gīta Tātparya 12.03 and 04
Due to subtlety, obscurity, and abundance of qualities, both the Prakrti and supreme Purusha are described as 'anirdeśyau', i.e. indescribable, 'avyaktau', i.e. unmanifest, and 'acintyau', i.e. inconceivable.
"न चलेत् स्वात् पदाद् यस्मादचला श्रीस्ततो मता।"
"na calet svāt padād yasmād acalā śrīs tato matā।"
[न चलेत् (na calet) - does not depart; स्वात् पदात् (svāt padāt) - from her own place; यस्मात् (yasmāt) - because; अचला (acalā) - unmoving; श्रीः (śrīḥ) - Śrī; ततः (tataḥ) - therefore; मता (matā) - is considered;]
Because she does not move from her own place, Śrī is therefore considered 'acalā', i.e. immovable.
इत्याग्नेये।
ity āgneye।
[इति (iti) - thus; आग्नेये (āgneye) - in the Āgneya (scripture);]
- stated thus in the Āgneya scripture.
"सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा। अनिर्देश्यौ तथाऽव्यक्तावचिन्त्यौ श्रीश्च माधवः॥"
"sūkṣmatvād aprasiddhatvād guṇa-bāhulyataḥ tathā। anirdeśyau tathā'vyaktau acintyau śrīś ca mādhavaḥ॥"
[सूक्ष्मत्वात् (sūkṣmatvāt) - due to subtlety; अप्रसिद्धत्वात् (aprasiddhatvāt) - due to being little known; गुण-बाहुल्यतः (guṇa-bāhulyataḥ) - due to abundance of qualities; तथा (tathā) - likewise; अनिर्देश्यौ (anirdeśyau) - indescribable; तथा (tathā) - likewise; अव्यक्तौ (avyaktau) - unmanifest; अचिन्त्यौ (acintyau) - inconceivable; श्रीः च (śrīś ca) - Śrī and; माधवः (mādhavaḥ) - Mādhava (Viṣṇu);]
"Due to subtlety, obscurity, and abundance of qualities, both Śrī and Mādhava are 'anirdeśyau', i.e. indescribable, 'avyaktau', i.e. unmanifest, and 'acintyau', i.e. inconceivable."
इति नारदीये ॥३॥
iti nāradīye॥3॥
[इति (iti) - thus; नारदीये (nāradīye) - in the Nārada Purāna;]
-stated thus in the Nārada Purāna.