Bhagavad Gīta Bhāshya and Tātparya
B.G 12.16-19
अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः। सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१८॥
तुल्यनिन्दास्तुनिर्मौनी सन्तुष्टो येन केनचित्। अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥१९॥
Gīta Bhāshya 12.16-19
"सर्वारम्भपरित्यागी", "शुभाशुभपरित्यागी" इत्यादेः सामान्यविशेष- व्याख्यानव्याख्येयभावेन अपुनरुक्तिः। हर्षादिभिः मुक्तः इत्युक्ते कादाचित्कमपि भवति इति "यो न हृष्यति" इत्युक्तम्। उपचारपरिहारार्थं पूर्वम्। आधिक्यज्ञापनार्थं भक्त्यभ्यासः। "ये तु सर्वाणि कर्माणि" इत्यादेः प्रपञ्च एषः ॥१६-१९॥
Gīta Tātparya 12.16-19
अवैष्णवसर्वारम्भपरित्यागी। सर्वारम्भाभिमान त्यागेन फलत्यागेन भगवति समर्पणरूपेण च त्यागी।
"सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः"
"मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा"
इत्यादेः॥
"भक्तिं ज्ञानं च वैराग्यमृते यो नेच्छति क्वचित्। शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः॥"
इति च।
"प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः। तथोच्यते यथाल्पस्वो निःस्व इत्युच्यते जनैः॥ न हि मुख्यतया साम्यं कस्यचित् सुखदुःखयोः। न च हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन॥"
इति च।
"हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः।"
इति शब्दनिर्णये ॥१६-१९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.