B.G 11.41,42
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥४१॥
sakheti matvā prasabhaṁ yaduktaṁ he kṛṣṇa he yādava he sakheti। ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi ॥41॥
[सखे इति (sakhe iti) - as 'O friend'; मत्वा (matvā) - having thought; प्रसभम् (prasabham) - rashly; यत् उक्तम् (yat uktam) - whatever was said; हे कृष्ण (he kṛṣṇa) - O Kṛṣṇa; हे यादव (he yādava) - O Yādava; हे सखे (he sakhe) - O friend; अजानता (ajānatā) - without knowing; महिमानम् (mahimānam) - greatness; तव (tava) - of yours; इदम् (idam) - this; मया (mayā) - by me; प्रमादात् (pramādāt) - out of carelessness; प्रणयेन (praṇayena) - out of affection; वा अपि (vā api) - or even;]
Thinking of you as a friend, whatever I rashly said — O Kṛṣṇa, O Yādava, O friend — without knowing this greatness of yours, by me, out of carelessness or affection.
यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽथवाप्यच्युत तत्समक्षं तत् क्षामये त्वामहमप्रमेयम्॥४२॥
yaccāpahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu। eko'thavāpyacyuta tatsamakṣaṁ tat kṣāmaye tvāmahamaprameyam॥42॥
[यत् च (yat ca) - and whatever; अपहासार्थम् (apahāsārtham) - for the sake of jest; असत्कृतः असि (asatkṛtaḥ asi) - you were disrespected; विहार-शय्या-आसन-भोजनेषु (vihāra-śayyā-āsana-bhojaneṣu) - during play, rest, sitting, or eating; एकः अथवा अपि (ekaḥ athavā api) - alone or even; अच्युत (acyuta) - O Acyuta; तत् समक्षं (tat samakṣaṁ) - in the presence of that (i.e., others); तत् क्षामये (tat kṣāmaye) - for that I ask forgiveness; त्वाम् अहम् (tvām aham) - you, I; अप्रमेयम् (aprameyam) - O immeasurable one;]
And whatever disrespect was shown to you in jest during play, rest, sitting, or meals, whether alone or even in the presence of others — for that I ask your forgiveness, O Immeasurable Achyuta.
Gīta Bhāshya 11.41,42
The word 'ekaḥ', i.e. the One, implies "You alone are the doer; no other exists"
एकः त्वमेव कारयिता नान्योऽस्ति अथापि ॥४२॥
ekaḥ tvam-eva kārayitā nānyaḥ asti athāpi ॥42॥
[एकः (ekaḥ) - the one; त्वम् एव (tvam eva) - you alone; कारयिता (kārayitā) - the cause of action; न अन्यः (na anyaḥ) - no other; अस्ति (asti) - exists; अथ अपि (atha api) - even then;]
The word 'ekaḥ', i.e. the One, implies "You alone are the doer; no other exists".