Bhagavad Gīta Bhāshya and Tātparya
B.G 11.26-30
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ॥२६॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥२७॥
amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ sarve sahaiva avanipāla-saṅghaiḥ। bhīṣmaḥ droṇaḥ sūta-putraḥ tathā asau saha asmadīyaiḥ api yodha-mukhyaiḥ ॥26॥ vaktrāṇi te tvaramāṇā viśanti daṁṣṭra-karālāni bhayānakāni। kecit vilagnā daśana-antareṣu sandṛśyante cūrṇitaiḥ uttamāṅgaiḥ ॥27॥
[अमी (amī) - these; च (ca) - and; त्वाम् (tvām) - you; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; पुत्राः (putrāḥ) - sons; सर्वे (sarve) - all; सह (saha) - together with; एव (eva) - indeed; अवनिपालसङ्घैः (avanipāla-saṅghaiḥ) - with groups of kings; भीष्मः (bhīṣmaḥ) - Bhīṣma; द्रोणः (droṇaḥ) - Droṇa; सूतपुत्रः (sūta-putraḥ) - the charioteer’s son (Karna); तथा (tathā) - likewise; असौ (asau) - that one; सह (saha) - along with; अस्मदीयैः (asmadīyaiḥ) - ours; अपि (api) - also; योधमुख्यैः (yodha-mukhyaiḥ) - chief warriors; वक्त्राणि (vaktrāṇi) - mouths; ते (te) - your; त्वरमाणाः (tvaramāṇāḥ) - rushing; विशन्ति (viśanti) - are entering; दंष्ट्राकरालानि (daṁṣṭra-karālāni) - with terrifying fangs; भयानकानि (bhayānakāni) - dreadful; केचित् (kecit) - some; विलग्नाः (vilagnāḥ) - stuck; दशनान्तरेषु (daśana-antareṣu) - between the teeth; सन्दृश्यन्ते (sandṛśyante) - are seen; चूर्णितैः (cūrṇitaiḥ) - crushed; उत्तमाङ्गैः (uttamāṅgaiḥ) - with heads;]
And these sons of Dhṛtarāṣṭra, along with the bands of kings, and Bhīṣma, Droṇa, and the son of the charioteer, likewise that one too, together with the chief warriors of our side — they are all rushing into your mouths, dreadful with terrifying fangs. Some are seen stuck between the teeth, their heads crushed to pieces.
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥२८॥
yathā nadīnām bahavaḥ ambu-vegāḥ samudram eva abhimukhā dravanti। tathā tava amī nara-loka-vīrāḥ viśanti vaktrāṇi abhi-vijvalanti ॥28॥
[यथा (yathā) - just as; नदीनाम् (nadīnām) - of rivers; बहवः (bahavaḥ) - many; अम्बुवेगाः (ambu-vegāḥ) - currents of water; समुद्रम् (samudram) - the ocean; एव (eva) - alone; अभिमुखाः (abhimukhāḥ) - facing towards; द्रवन्ति (dravanti) - flow; तथा (tathā) - likewise; तव (tava) - your; अमी (amī) - these; नरलोकवीराः (nara-loka-vīrāḥ) - heroes of the world of men; विशन्ति (viśanti) - enter; वक्त्राणि (vaktrāṇi) - mouths; अभिविज्वलन्ति (abhi-vijvalanti) - blaze intensely;]
Just as many streams of rivers flow rapidly toward the ocean, so also these heroes of the human world rush into your blazing mouths.
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥२९॥
yathā pradīptam jvalanam pataṅgāḥ viśanti nāśāya samṛddha-vegāḥ। tathā eva nāśāya viśanti lokāḥ tava api vaktrāṇi samṛddha-vegāḥ ॥29॥
[यथा (yathā) - just as; प्रदीप्तम् (pradīptam) - blazing; ज्वलनम् (jvalanam) - fire; पतङ्गाः (pataṅgāḥ) - moths; विशन्ति (viśanti) - enter; नाशाय (nāśāya) - to destruction; समृद्धवेगाः (samṛddha-vegāḥ) - with great speed; तथा (tathā) - so; एव (eva) - indeed; नाशाय (nāśāya) - to destruction; विशन्ति (viśanti) - enter; लोकाः (lokāḥ) - the worlds (creatures); तव (tava) - your; अपि (api) - also; वक्त्राणि (vaktrāṇi) - mouths; समृद्धवेगाः (samṛddha-vegāḥ) - with great speed;]
Just as moths swiftly rush into a blazing fire to their destruction, so too do the worlds hasten into your mouths with great speed for their destruction.
लेलिह्यसे ग्रसमानः समन्तालोकान् समग्रान् वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥३०॥
lelih yase grasamānaḥ samantāt lokān samagrān vadanaiḥ jvaladbhiḥ। tejobhiḥ āpūrya jagat samagram bhāsaḥ tava ugrāḥ pratapanti viṣṇo ॥30॥
[लेलिह्यसे (lelih yase) - you are licking; ग्रसमानः (grasamānaḥ) - devouring; समन्तात् (samantāt) - from all sides; लोकान् (lokān) - the worlds; समग्रान् (samagrān) - entirely; वदनैः (vadanaiḥ) - with mouths; ज्वलद्भिः (jvaladbhiḥ) - blazing; तेजोभिः (tejobhiḥ) - with radiances; आपूर्य (āpūrya) - filling; जगत् (jagat) - the universe; समग्रम् (samagram) - entire; भासः (bhāsaḥ) - lights; तव (tava) - your; उग्राः (ugrāḥ) - fierce; प्रतपन्ति (pratapanti) - scorch; विष्णो (viṣṇo) - O Viṣṇu;]
You lick up and devour all the worlds on every side with your blazing mouths. Filling the entire universe with your radiance, your fierce lights scorch it, O Viṣṇu.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.