B.G 11.26-30
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ॥२६॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥२७॥
And these sons of Dhṛtarāṣṭra, along with the bands of kings, and Bhīṣma, Droṇa, and the son of the charioteer, likewise that one too, together with the chief warriors of our side — they are all rushing into your mouths, dreadful with terrifying fangs. Some are seen stuck between the teeth, their heads crushed to pieces.
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥२८॥
Just as many streams of rivers flow rapidly toward the ocean, so also these heroes of the human world rush into your blazing mouths.
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥२९॥
Just as moths swiftly rush into a blazing fire to their destruction, so too do the worlds hasten into your mouths with great speed for their destruction.
लेलिह्यसे ग्रसमानः समन्तालोकान् समग्रान् वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥३०॥
You lick up and devour all the worlds on every side with your blazing mouths. Filling the entire universe with your radiance, your fierce lights scorch it, O Viṣṇu.