B.G 15.08
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥
śarīraṃ yad avāpnoti yaccāpyutkrāmatīśvaraḥ। gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ॥8॥
[शरीरम् (śarīram) - body; यत् (yat) - which; अवाप्नोति (avāpnoti) - obtains; यत् (yat) - which; च (ca) - and; अपि (api) - also; उत्क्रामति (utkrāmati) - leaves; ईश्वरः (īśvaraḥ) - the lord; गृहीत्वा (gṛhītvā) - having grasped; एतानि (etāni) - these, the beings; संयाति (saṃyāti) - takes together; वायुः (vāyuḥ) - air; गन्धान् (gandhān) - scents; इव (iva) - like; आशयात् (āśayāt) - from the source;]
The being, which acquires and abandons the body, is seized by the Lord, who carries it along, just as the wind bears fragrances from their source.
Gīta Bhāshya 15.08
Several testimonials are provided to substantiate how the īśvaraḥ, i.e. the Lord, having grasped the individual being, takes with him the being when he departs the material body. Specific clarity is provided on the limited freewill that is available for individual being on intentionality. The analogy 'like fragrance' indicate the subtleness involved.
कर्षति इत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम्। तन्निवारयति- शरीरमित्यादिना॥
karṣati ityukte jīvasya svātantryaṃ pratītam। tannivārayati- śarīramityādinā॥
[कर्षति (karṣati) - employs; इति (iti) - thus; उक्ते (ukte) - said; जीवस्य (jīvasya) - of the being; स्वातन्त्र्यं (svātantryaṃ) - freedom; प्रतीतम् (pratītam) - is understood; तत् (tat) - that; निवारयति (nivārayati) - prevents; शरीरम् (śarīram) - body; इत्यादिना (ityādinā) - and so on;]
In the previous verse, by using the word "karṣati" i.e. employs — the freedom granted to individual beings is shown. But the limitations of that freedom is clarified by the verses like - 'śarīraṃ'.
यत् यदा शरीरं अवाप्नोति उत्क्रामति च जीवः तदा इश्वर एव एतानि गृहीत्वा संयाति।
yat yadā śarīraṃ avāpnoti utkrāmati ca jīvaḥ tadā īśvara eva etāni gṛhītvā saṃyāti।
[यत् (yat) - when; यदा (yadā) - when; शरीरं (śarīraṃ) - body; अवाप्नोति (avāpnoti) - attains; उत्क्रामति (utkrāmati) - departs; च (ca) - and; जीवः (jīvaḥ) - the being; तदा (tadā) - then; ईश्वरः (īśvaraḥ) - the Lord; एव (eva) - indeed; एतानि (etāni) - these; गृहीत्वा (gṛhītvā) - having taken; संयाति (saṃyāti) - departs, together;]
When the being enters and leaves the body, it is the Lord who seizes it and departs together.
"यत्र यत्र च संयुक्त्तो धाता गर्भं पुनः पुनः। तत्र तत्रैव वसति न तत्र स्वयमिच्छति॥"
"yatra yatra ca saṁyukto dhātā garbhaṁ punaḥ punaḥ। tatra tatraiva vasati na tatra svayam icchati॥"
[यत्र (yatra) - where; यत्र (yatra) - where; च (ca) - and; संयुक्त्तः (saṁyuktaḥ) - united; धाता (dhātā) - creator; गर्भं (garbhaṁ) - womb; पुनः (punaḥ) - again; पुनः (punaḥ) - again; तत्र (tatra) - there; तत्र (tatra) - there; एव (eva) - indeed; वसति (vasati) - dwells; न (na) - not; तत्र (tatra) - there; स्वयम् (svayam) - self; इच्छति (icchati) - desires;]
"Wherever the creator unites the womb repeatedly, again and again, it indeed dwells there, not by its own will."
इति मोक्षधर्मे।
iti mokṣadharme।
[इति (iti) - thus; मोक्षधर्मे (mokṣadharme) - in the Moksha Dharma;]
- stated thus in the Moksha Dharma.
"भावाभावावविजानन् गरीयो जानामि श्रेयो न तु तत्करोमि। आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि॥"
"bhāvābhāvāvavijānana garīyo jānāmi śreyo na tu tatkaromi। āśāsu harmyāsu hṛdāsu kurvan yathā niyukto'smi tathā vahāmi॥"
[भावाभावावविजानन् (bhāvābhāvāvavijānana) - not knowing the existence or non-existence; गरीयो (garīyo) - better; जानामि (jānāmi) - I know; श्रेयो (śreyo) - the better; न (na) - not; तु (tu) - but; तत्करोमि (tatkaromi) - I do that; आशासु (āśāsu) - in hopes; हर्म्यासु (harmyāsu) - in palaces; हृदासु (hṛdāsu) - in hearts; कुर्वन् (kurvan) - doing; यथा (yathā) - as; नियुक्तोऽस्मि (niyukto'smi) - I am appointed; तथा (tathā) - so; वहामि (vahāmi) - I carry;]
"I am unaware of what truly exists or does not, though I understand what is better, but I fail to act accordingly. In hopes, in palaces, in hearts, doing as I am appointed, so I carry on."
इति च।
iti ca।
[इति (iti) - thus; च (ca) - and;]
- stated thus as well.
"हत्वा जित्वापि मघवन् यः कश्चित् पुरुषायते। अकर्ता त्वेव भवति कर्ता त्वे करोति तत्॥"
"hatvā jitvāpi maghavan yaḥ kaścit puruṣāyate। akartā tveva bhavati kartā tve karoti tat॥"
[हत्वा (hatvā) - having killed; जित्वा (jitvā) - having conquered; अपि (api) - even; मघवन् (maghavan) - O Indra; यः (yaḥ) - who; कश्चित् (kaścit) - anyone; पुरुषायते (puruṣāyate) - becomes a man; अकर्ता (akartā) - non-doer; त्वा (tva) - indeed; एव (eva) - certainly; भवति (bhavati) - becomes; कर्ता (kartā) - doer; त्वे (tve) - in doing; करोति (karoti) - does; तत् (tat) - that;]
"O Indra, one who becomes a man after killing and conquering, is indeed a non-doer; it is in the act of doing (i.e. the intentionality that he displays,) that he performs."
इति च।
iti ca।
[इति (iti) - thus; च (ca) - and;]
- stated thus as well.
"तद्यथाऽनः सुसमाहितं उत्सर्जद्यायात्। एवमेवां यं शारीर आत्मा प्राज्ञेनात्मनान्वारूढः उत्सर्जद्याति॥"
"tadyathā'naḥ susamāhitaṁ utsarjadyāyāt। evamevāṁ yaṁ śārīra ātmā prājñenātmanānvārūḍhaḥ utsarjadyāti॥"
[तद्यथा (tadyathā) - just as; अनः (anaḥ) - a cart; सुसमाहितं (susamāhitaṁ) - well-arranged; उत्सर्जद् (utsarjad) - releasing; यायात् (yāyāt) - would go; एवम् (evam) - thus; एव (eva) - indeed; अं (aṁ) - this; यं (yaṁ) - which; शारीर (śārīra) - bodily; आत्मा (ātmā) - ātman, i.e. individual being; प्राज्ञेन (prājñena) - by the wise; आत्मना (ātmanā) - by the ātman, i.e. the lord; अन्वारूढः (anvārūḍhaḥ) - mounted; उत्सर्जद् (utsarjad) - releasing; याति (yāti) - goes;]
"Just as a well-arranged cart moves when released, similarly, the bodily-ātman i.e. individual being, guided by the wise-ātman, i.e. the Lord, proceeds when set free."
इति च श्रुतिः।
iti ca śrutiḥ।
[इति (iti) - thus; च (ca) - and; श्रुतिः (śrutiḥ) - the scripture;]
- stated thus is the Vedic testimonial.
"वाङ्ग्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्॥"
"vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṃ devatāyām॥"
[वाक् (vāk) - speech; मनसि (manasi) - in mind; सम्पद्यते (sampadyate) - merges; मनः (manaḥ) - mind; प्राणे (prāṇe) - in breath; प्राणः (prāṇaḥ) - breath; तेजसि (tejasi) - in light; तेजः (tejaḥ) - light; परस्याम् (parasyām) - in supreme; देवतायाम् (devatāyām) - in deity;]
"Speech merges into the mind, the mind into the breath, breath into the light, and light into the supreme deity."
इति च।
iti ca।
[इति (iti) - thus; च (ca) - and;]
- stated thus as well.
गन्धानिव सूक्ष्माणि। भोगः अस्यापि साधितः पुरस्तात् ॥८॥
gandhāniva sūkṣmāṇi। bhogaḥ asyāpi sādhitaḥ purastāt ॥8॥
[गन्धानिव (gandhāniva) - like fragrances; सूक्ष्माणि (sūkṣmāṇi) - subtle; भोगः (bhogaḥ) - enjoyment; अस्यापि (asyāpi) - of this too; साधितः (sādhitaḥ) - accomplished; पुरस्तात् (purastāt) - before;]
(Like subtle fragrances, the enjoyment of this too was accomplished before.)
The analogy 'like fragrance' indicate the subtleness involved. The enjoyment of this (fragrance by the Lord) was clarified previously (7.09).
Gīta Tātparya 15.08
He, the master, departs, grasping the individual being with him.
".....अथ यदा जीवमादाय यात्यतः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥"
"atha yadā jīvam-ādāya yāty-ataḥ। gṛhītvaitāni saṃyāti vāyur-gandhān ivāśayāt ॥8॥"
[अथ (atha) - then; यदा (yadā) - when; जीवम् (jīvam) - the being; आदाय (ādāya) - having taken; याति (yāti) - departs; अतः (ataḥ) - from here; गृहीत्वा (gṛhītvā) - having grasped; एतानि (etāni) - these; संयाति (saṃyāti) - goes together; वायुः (vāyuḥ) - air; गन्धान् (gandhān) - scents; इव (iva) - like; आशयात् (āśayāt) - from the receptacle;]
"He, the master,... departs, grasping the individual being with him. It goes like air carrying scents from their source."