B.G 9.09
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥
na ca māṁ tāni karmāṇi nibadhnanti dhanañjaya। udāsīnavadāsīnamasaktaṁ teṣu karmasu ॥9॥
[न (na) - not; च (ca) - and; माम् (mām) - me; तानि (tāni) - those; कर्माणि (karmāṇi) - actions; निबध्नन्ति (nibadhnanti) - bind; धनञ्जय (dhanañjaya) - O Dhanañjaya (Arjuna); उदासीनवत् (udāsīnavat) - like an indifferent one; आसीनम् (āsīnam) - remaining; असक्तम् (asaktam) - willfully not seeking; तेषु (teṣu) - in those; कर्मसु (karmasu) - actions;]
O Dhanañjaya, those actions do not bind me, as I remain 'like an indifferent one', not willfully seeking those actions.
Gīta Bhāshya 9.09
'Like an indifferent one' - is not the same as truly indifferent. He who governs actions - how can action bind Him?
उदासीनवत् न तु उदासीनः। तदर्थं आह - असक्तं इति।
udāsīnavat na tu udāsīnaḥ। tadarthaṁ āha - asaktaṁ iti।
[उदासीनवत् (udāsīnavat) - like an indifferent one; न (na) - not; तु (tu) - but; उदासीनः (udāsīnaḥ) - truly indifferent; तदर्थम् (tadartham) - for that reason; आह (āha) - it is said; असक्तम् (asaktam) - unattached; इति (iti) - thus;]
Like an indifferent one, but not truly indifferent. For that reason, it is said—‘unattached’.
"अवाक्यनादरः"
"avākyanādaraḥ"
[अवाक्य (avākya) - without speech; नादरः (nāadaraḥ) - disregard;]
"Silent and disregarding."
इति श्रुतिः।
iti śrutiḥ।
[इति (iti) - thus; श्रुतिः (śrutiḥ) - the revealed scripture (Vedic text);]
- stated thus in the Vedic testimonials.
"द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥"
"dravyaṁ karma ca kālaśca svabhāvo jīva eva ca। yadanugrahataḥ santi na santi yadupekṣayā॥"
द्रव्यं (dravyaṁ) - substance; कर्म (karma) - action; च (ca) - and; कालः (kālaḥ) - time; च (ca) - and; स्वभावः (svabhāvaḥ) - inherent nature; जीवः (jīvaḥ) - the living being; एव (eva) - indeed; च (ca) - and; यदनुग्रहतः (yadanugrahataḥ) - by whose grace; सन्ति (santi) - they exist; न (na) - not; सन्ति (santi) - they exist; यदुपेक्षया (yadupekṣayā) - by whose neglect;]
"Substance, action (movement), time, inherent nature, and the living being indeed exist by His grace and cease to exist if He neglects."
इति भागवते।
iti bhāgavate।
[इति (iti) - thus; भागवते (bhāgavate) - in the Bhāgavata (Purāṇa);]
- stated thus in the Bhāgavata Purāṇa.
यस्य अशक्यैव सर्वकर्मशक्तिः कुतः तस्य सर्वकर्मबन्धः इति भावः।
yasya aśakyaiva sarvakarmaśaktiḥ kutaḥ tasya sarvakarmabandhaḥ iti bhāvaḥ।
[यस्य (yasya) - of whom; अशक्यैव (aśakyaiva) - even without seeking; सर्वकर्मशक्तिः (sarvakarmaśaktiḥ) - power over all actions; कुतः (kutaḥ) - how; तस्य (tasya) - for him; सर्वकर्मबन्धः (sarvakarmabandhaḥ) - bondage of all actions; इति (iti) - thus; भावः (bhāvaḥ) - the meaning (sense);]
Even without willfully seeking He has power over all actions; how can any actions bind Him? - Such is the sense.
"न कर्मणा वर्धते नो कनीयान्"
"na karmaṇā vardhate no kanīyān"
[न (na) - not; कर्मणा (karmaṇā) - by action; वर्धते (vardhate) - grows; नो (no) - nor; कनीयान् (kanīyān) - becomes lesser;]
"He neither grows by action nor becomes lesser."
इति हि श्रुतिः।
iti hi śrutiḥ।
[इति (iti) - thus; हि (hi) - indeed; श्रुतिः (śrutiḥ) - the revealed scripture (Vedic text).]
- indeed, thus states Vedic testimonial.
यः कर्मापि नियामयति कथं तं कर्म बध्नाति ॥९॥
yaḥ karmāpi niyāmayati kathaṁ taṁ karma badhnāti ॥9॥
[यः (yaḥ) - he who; कर्म (karma) - action; अपि (api) - even; नियामयति (niyāmayati) - governs; कथं (kathaṁ) - how; तम् (tam) - him; कर्म (karma) - action; बध्नाति (badhnāti) - binds;]
He who governs actions - how can action bind Him?