Bhagavad Gīta Bhāshya and Tātparya
- by Sri Madhvāchārya
अभ्रमं भङ्गरहितं अजदं विमलं सदा। आनन्दतीर्थं अतुलं भजे तापत्रयापाहं॥
abhramaṁ bhaṅgarahitaṁ ajadaṁ vimalaṁ sadā। ānandatīrthaṁ atulaṁ bhajē tāpatrayāpāhaṁ॥
Worship of Anandatheertha, who is always flawless, unobstructed, ardent, and pure, removes all afflictions.
(Translated by Madhukrishna Sudhindra)
- B.G 10.01
bhūya eva mahābāho śr̥r̥ṇu me paramaṁ vacaḥ। yatte'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā ॥1॥
O mighty-armed one who is becoming cheerful listening to me, listen again to my supreme word which I shall declare to you wishing for your welfare.
Bhā.:
For the purpose of worship, and to understand some special causes, this chapter declares certain divine manifestations. 'prīyamāṇāya' - the one who becomes joyful, up on listening.
- B.G 10.02
na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ। ahamādirhi devānāṁ maharṣīṇāṁ ca sarvataḥ ॥2॥
Neither the hosts of gods nor the great sages know My origin, for I am indeed the source of the gods and the great sages in every way.
Bhā.:
Tāt.:
- B.G 10.03
Bhā.:
Tāt.:
- B.G 10.04
Bhā.:
Tāt.:
- B.G 10.05
Bhā.:
Tāt.:
- B.G 10.06
Bhā.:
Tāt.:
- B.G 10.07
Bhā.:
Tāt.:
- B.G 10.08
Bhā.:
Tāt.:
- B.G 10.09
Bhā.:
Tāt.:
- B.G 10.10
Bhā.:
Tāt.:
- B.G 10.11
Bhā.:
Tāt.: