Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 06.02
तस्मै स होवाच।
tasmai sa hovāca।
[तस्मै (tasmai) - to him; सः (saḥ) - he; उवाच (uvāca) - said;]
To him, he said:
इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति। स ईक्षाञ्चक्रे। कस्मिन्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि। कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति॥
ihaivāntaḥśarīre somya sa puruṣo yasminnetāḥ ṣoḍaśakalāḥ prabhavantīti। sa īkṣāñcakre। kasminvahamutkrānta utkrānto bhaviṣyāmi। kasminvā pratiṣṭhite pratiṣṭhāsyāmīti॥
[इह (iha) - here; एव (eva) - indeed; अन्तः (antaḥ) - within; शरीरे (śarīre) - body; सोम्य (somya) - dear; सः (saḥ) - that; पुरुषः (puruṣaḥ) - person; यस्मिन् (yasmin) - in whom; एताः (etāḥ) - these; षोडश (ṣoḍaśa) - sixteen; कलाः (kalāḥ) - parts; प्रभवन्ति (prabhavanti) - arise; इति (iti) - thus; सः (saḥ) - he; ईक्षाम् (īkṣām) - thought; चक्रे (cakre) - did; कस्मिन् (kasmin) - in what; व (va) - or; अहम् (aham) - I; उत्क्रान्तः (utkrāntaḥ) - departed; उत्क्रान्तः (utkrāntaḥ) - departed; भविष्यामि (bhaviṣyāmi) - will be; कस्मिन् (kasmin) - in what; वा (vā) - or; प्रतिष्ठिते (pratiṣṭhite) - established; प्रतिष्ठास्यामि (pratiṣṭhāsyāmi) - will be established; इति (iti) - thus;]
Dear one, here, within the body, is the person in whom these sixteen parts arise. He pondered, 'In what shall I be departed? In what shall I be established?' thus.
स प्राणमसृजत। प्राणात् श्रद्धां खं वायुर्ज्योऽतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥२॥
sa prāṇamasṛjata। prāṇāt śraddhāṃ khaṃ vāyurjyo'tirāpaḥ pṛthivīndriyaṃ mano'nnamannādvīryaṃ tapo mantrāḥ karma lokā lokeṣu nāma ca ॥2॥
[स (sa) - he; प्राणम् (prāṇam) - life; असृजत (asṛjata) - created; प्राणात् (prāṇāt) - from life; श्रद्धां (śraddhāṃ) - faith; खं (khaṃ) - space; वायुः (vāyuḥ) - air; ज्यः (jyaḥ) - light; अतिः (atiḥ) - beyond; आपः (āpaḥ) - waters; पृथिवी (pṛthivī) - earth; इन्द्रियम् (indriyam) - senses; मनः (manaḥ) - mind; अन्नम् (annam) - food; अन्नात् (annāt) - from food; वीर्यम् (vīryam) - strength; तपः (tapaḥ) - austerity; मन्त्राः (mantrāḥ) - mantras; कर्म (karma) - actions; लोकाः (lokāḥ) - worlds; लोकेषु (lokeṣu) - in the worlds; नाम (nāma) - name / designations; च (ca) - and;]
He (the Lord) created life (prāṇa), and from life came faith, space, air, light, waters, earth, senses, mind, food, strength, austerity, mantras, actions, and worlds, along with their names, i.e. designations, in the worlds.
Bhāṣya 06.02
A testimonial is provided to clarify the right sequence - "From Vishnu's breath comes faith; from faith comes Rudra, the mind. From Rudra comes Indra, the essence of the senses, and from Indra comes Soma, the deity of food." Also, Bra.Su 2.4.4 clarifies that mind is a higher principle compared to senses.
कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी। लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता॥
karmeti puṣkaraḥ prokta uṣā nāmābhimāninī। lokābhimānī parjanyaḥ svāhā vai mantradevatā॥
[कर्म (karma) - action; इति (iti) - thus; पुष्करः (puṣkaraḥ) - Puṣkara; प्रोक्त (prokta) - is said; उषा (uṣā) - Uṣā; नाम (nāma) - name; अभिमानिनी (abhimāninī) - presiding deity; लोक (loka) - world; अभिमानी (abhimānī) - presiding deity; पर्जन्यः (parjanyaḥ) - Parjanya; स्वाहा (svāhā) - Svāhā; वै (vai) - indeed; मन्त्र (mantra) - mantra; देवता (devatā) - deity;]
The action is referred to as Puṣkara, Uṣā is the presiding deity of the lord's name (nāma), Parjanya (one among the twelve sons) is the presiding deity of the world, and Svāhā (the wife of Fire) is indeed the deity associated with the mantra.
तपोभिमानी वह्निश्च वरुणो वीर्यदेवता। अन्नस्य देवता सोमः मनोनामानिरुद्धकः॥
tapobhimānī vahniśca varuṇo vīryadevatā। annasya devatā somaḥ manonāmāniruddhakaḥ॥
[तपोभिमानी (tapobhimānī) - presiding deity of penance; वह्निः (vahniḥ) - fire; च (ca) - and; वरुणः (varuṇaḥ) - Varuna; वीर्यदेवता (vīryadevatā) - god of valor; अन्नस्य (annasya) - of food; देवता (devatā) - deity; सोमः (somaḥ) - Soma; मनोनामा (manonāmā) - named after mind; अनिरुद्धकः (aniruddhakaḥ) - unobstructed;]
The Fire is the presiding deity of penance, and Varuna is for valor, and Soma is the deity of food, and Lord Aniruddha, the unobstructed, is the presiding deity of mind.
इन्द्रियेशाश्च सूर्याद्याः श्चक्षुराद्यभिमानिनः। रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः॥
indriyeśāśca sūryādyāḥ ścakṣurādyabhimāninaḥ। rudro vīndraḥ śeṣakāmau manasastveva devatāḥ॥
[इन्द्रियेशाः (indriyeśāḥ) - lords of the senses; च (ca) - and; सूर्याद्याः (sūryādyāḥ) - beginning with the sun; श्चक्षुराद्य (ścakṣurādya) - beginning with the eye; अभिमानिनः (abhimāninaḥ) - presiding deities; रुद्रः (rudraḥ) - Rudra; वीन्द्रः (vīndraḥ) - Vīndra; शेषकामौ (śeṣakāmau) - Śeṣa and Kāma; मनसः (manasaḥ) - of the mind; तुः (tuḥ) - indeed; एव (eva) - only; देवताः (devatāḥ) - deities;]
The deities presiding over the senses, starting with the sun, are those associated with the senses like the eye. Rudra, Vīndra, Śeṣa, and Kāma are specifically the deities of the mind.
श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया। तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः॥
śraddheti vāyoḥ patnī syāt sarveṣāṃ prabhavāpyayā। tasyāśca kāraṇaṃ prāṇaḥ sarveṣāmuttamottamaḥ॥
[श्रद्धा (śraddhā) - faith; इति (iti) - thus; वायोः (vāyoḥ) - of Vāyu; पत्नी (patnī) - wife; स्यात् (syāt) - may be; सर्वेषां (sarveṣām) - of all; प्रभव (prabhava) - origin; अप्यया (apyayā) - dissolution; तस्याः (tasyāḥ) - of her; च (ca) - and; कारणं (kāraṇam) - cause; प्राणः (prāṇaḥ) - life force; सर्वेषाम् (sarveṣām) - of all; उत्तम (uttama) - best; उत्तमः (uttamaḥ) - supreme;]
Shraddhā, i.e. Faith, it is said, is the wife of Vāyu, presiding over the origin and dissolution of everything. Of her, the cause is Prāṇa, the life force, the supreme best of all.
तस्यापीशः कारणं च वासुदेवः परोऽव्ययः। न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत्। तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम्॥
tasyāpīśaḥ kāraṇaṃ ca vāsudevaḥ paro'vyayaḥ। na tasya sadṛśaḥ kaścit kuta evottamo bhavet। taṃ jñātvā mucyate janturviditvaivaṃ parātparam॥
[तस्य (tasya) - his; अपि (api) - also; ईशः (īśaḥ) - lord; कारणं (kāraṇam) - cause; च (ca) - and; वासुदेवः (vāsudevaḥ) - Vasudeva; परः (paraḥ) - supreme; अव्ययः (avyayaḥ) - imperishable; न (na) - not; तस्य (tasya) - his; सदृशः (sadṛśaḥ) - equal; कश्चित् (kaścit) - anyone; कुतः (kutaḥ) - from where; एव (eva) - indeed; उत्तमः (uttamaḥ) - better; भवेत् (bhavet) - can be; तं (tam) - him; ज्ञात्वा (jñātvā) - knowing; मुच्यते (mucyate) - is liberated; जन्तुः (jantuḥ) - creature; विदित्वा (viditvā) - understanding; एवं (evaṃ) - thus; परात् (parāt) - from the supreme; परम् (param) - beyond;]
The supreme and imperishable Vasudeva is the cause and the lord. There is no one equal to him, let alone superior. By knowing him, a creature is liberated, understanding the supreme beyond.
इति तत्त्वविवेके।
iti tattvaviveke।
[इति (iti) - thus; तत्त्व (tattva) - truth; विवेके (viveke) - in discernment;]
- stated thus is the ancient text of 'Tattvaviveke', i.e. the discernment of truth.
तस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी॥
tasmājjāyate prāṇo manaḥ sarvendriyāṇi ca। khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī॥
[तस्मात् (tasmāt) - from that; जायते (jāyate) - arises; प्राणः (prāṇaḥ) - life; मनः (manaḥ) - mind; सर्व (sarva) - all; इन्द्रियाणि (indriyāṇi) - senses; च (ca) - and; खम् (kham) - space; वायुः (vāyuḥ) - air; ज्योतिः (jyotiḥ) - light; आपः (āpaḥ) - water; पृथिवी (pṛthivī) - earth; विश्वस्य (viśvasya) - of the universe; धारिणी (dhāriṇī) - supporter;]
(From that arises life, mind, all senses, and space, air, light, water, earth, the supporter of the universe.)
From THAT, life, mind, all the senses, space, air, light, water, and earth, which supports the universe, are born.
इति मन्त्रोक्त एव क्रमः। न हीन्द्रियेभ्यो मनः पश्चात्।
iti mantrōkta eva kramaḥ। na hīndriyebhyo manaḥ paścāt।
[इति (iti) - thus; मन्त्र (mantra) - mantra; उक्त (ukta) - said; एव (eva) - indeed; क्रमः (kramaḥ) - order; न (na) - not; हि (hi) - indeed; इन्द्रियेभ्यः (indriyebhyaḥ) - from the senses; मनः (manaḥ) - mind; पश्चात् (paścāt) - after;]
(Thus, indeed, the order said in the mantra is: the mind is not after the senses.)
Thus indeed is the order mentioned in the mantra. The mind does not follow the senses; it is the other way around.
तत्प्राक् श्रुतेश्च ( ब्र.सू २.४.४)
tatprāk śruteśca (bra.sū 2.4.4)
[तत् (tat) - that; प्राक् (prāk) - before; श्रुतेः (śruteḥ) - of hearing; च (ca) - and;]
"That, before hearing as well."
इति भगवद्वचनम्॥
iti bhagavad-vacanam॥
[इति (iti) - thus; भगवत् (bhagavat) - of the Lord; वचनम् (vacanam) - speech;]
- thus states the statement from the Lord (bra.sū 2.4.4)
विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः। तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता॥
viṣṇoḥ prāṇastataḥ śraddhā tasyā rudro manobhidhaḥ। tasmādindrastvindriyātmā tasya somo'nnadevatā॥
[विष्णोः (viṣṇoḥ) - of Vishnu; प्राणः (prāṇaḥ) - breath; ततः (tataḥ) - from that; श्रद्धा (śraddhā) - faith; तस्या (tasyā) - of that; रुद्रः (rudraḥ) - Rudra; मनोभिधः (manobhidhaḥ) - called mind; तस्मात् (tasmāt) - from that; इन्द्रः (indraḥ) - Indra; तु (tu) - indeed; इन्द्रियात्मा (indriyātmā) - essence of the senses; तस्य (tasya) - of that; सोमः (somaḥ) - Soma; अन्नदेवता (annadevatā) - deity of food;]
From Vishnu's breath comes faith; from faith comes Rudra, the mind. From Rudra comes Indra, the essence of the senses, and from Indra comes Soma, the deity of food.
ततश्च वरुणः स्रुष्टस्तस्मादग्निस्ततोऽवरः। आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत्॥
tataśca varuṇaḥ sruṣṭastasmādagnistato'varaḥ। ākāśadevatā vighnastato vāyoḥ suto marut॥
[ततः (tataḥ) - then; च (ca) - and; वरुणः (varuṇaḥ) - Varuna; स्रुष्टः (sruṣṭaḥ) - created; तस्मात् (tasmāt) - from him; अग्निः (agniḥ) - Agni; ततः (tataḥ) - then; अवरः (avaraḥ) - inferior; आकाशदेवता (ākāśadevatā) - sky deity; विघ्नः (vighnaḥ) - obstacle; ततः (tataḥ) - then; वायोः (vāyoḥ) - of Vayu; सुतः (sutaḥ) - son; मरुत् (marut) - Marut;]
Then Varuna was created, from whom Agni emerged, followed by the lesser sky deity as an obstacle, and then Marut, the son of Vayu.
तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः। ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता॥
tasmād agniḥ pāvakākhyaḥ prathamo'gneḥ sutastataḥ। tataḥ parjanya udbhūtaḥ svāhāto mantradevatā॥
[तस्मात् (tasmāt) - from that; अग्निः (agniḥ) - Agni; पावकाख्यः (pāvakākhyaḥ) - named Pāvaka; प्रथमः (prathamaḥ) - first; अग्नेः (agneḥ) - of Agni; सुतः (sutaḥ) - son; ततः (tataḥ) - then; ततः (tataḥ) - then; पर्जन्यः (parjanyaḥ) - Parjanya; उद्भूतः (udbhūtaḥ) - arose; स्वाहातः (svāhātaḥ) - from Svāhā; मन्त्रदेवता (mantradevatā) - deity of the mantras;]
From that, Agni, known as Pāvaka, was the first son of Agni. Then, Parjanya arose from Svāhā, the deity of the mantras.
उदात्मको बुधस्तस्या उषानामात्मिका ततः। ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः॥
udātmakō budhastasyā uṣānāmātmikā tataḥ। tataḥ śaniḥ pṛthivyātmā karmātmā puṣkarastataḥ॥
[उदात्मको (udātmakaḥ) - essence of the dawn; बुधः (budhaḥ) - Mercury; तस्या (tasyāḥ) - of her; उषानामात्मिका (uṣānāmātmikā) - essence of the dawns; ततः (tataḥ) - then; शनिः (śaniḥ) - Saturn; पृथिव्यात्मा (pṛthivyātmā) - essence of the earth; कर्मात्मा (karmātmā) - essence of action; पुष्करः (puṣkaraḥ) - Pushkara; ततः (tataḥ) - then;]
Mercury embodies the essence of the dawn, while Saturn represents the essence of the earth, and followed by Pushkara, the essence of action.
क्रमात् प्रत्यवरा ह्येते मुक्ताः सर्वगुणैरपि। नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः॥
kramāt pratyavarā hyete muktāḥ sarvaguṇairapi। nityamuktastato viṣṇuḥ prāṇādapyuttamottamaḥ॥
[क्रमात् (kramāt) - in order; प्रत्यवरा (pratyavarā) - inferior; हि (hi) - indeed; एते (ete) - these; मुक्ताः (muktāḥ) - liberated; सर्वगुणैः (sarvaguṇaiḥ) - with all qualities; अपि (api) - even; नित्यमुक्तः (nityamuktaḥ) - eternally liberated; ततः (tataḥ) - therefore; विष्णुः (viṣṇuḥ) - Viṣṇu; प्राणात् (prāṇāt) - than life; अपि (api) - even; उत्तम-उत्तमः (uttama-uttamaḥ) - best of the best;]
Those that follow subsequently are indeed inferior. Therefore, Viṣṇu is eternally free, liberated with all qualities, surpassing even life, the supreme of the supreme.
इति च।
iti ca।
[इति (iti) - thus; च (ca) - and / as well;]
- stated thus as well.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.