Shat.Upa 04.06
eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ sa yo ha vai tadacchāyamaśarīramalohitaṃ śubhramakṣaraṃ vedayate। yastu somya sa sarvajñaḥ sarvaṃ bhavati। tadeṣa ślokaḥ -
This is the one who perceives (i.e the seer), touches, hears, smells, tastes, thinks, knows, acts, and is the conscious-self, the person. He truly knows who knows that which is shadowless, bodiless, colorless, pure, imperishable, becomes everything, and omniscient-one (Vijñānātmā). This is the verse -
"vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatra। tadetadakṣaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśaḥ॥"
"The Vijñānātmā i.e. omniscient one, along with all the gods and life forces, is where beings are established. He who knows this imperishable one, who has entered everything, is indeed dear one, and is all-knowing."
iti ॥6॥
- stated thus.
॥iti caturthapraśnaprativacanam॥
॥ Thus ends the answer to the fourth question. ॥