Shat.Upa 04.06
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते। यस्तु सोम्य स सर्वज्ञः सर्वं भवति। तदेष श्लोकः -
This is the one who perceives (i.e the seer), touches, hears, smells, tastes, thinks, knows, acts, and is the conscious-self, the person. He truly knows who knows that which is shadowless, bodiless, colorless, pure, imperishable, becomes everything, and omniscient-one (Vijñānātmā). This is the verse -
"विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र। तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशः॥"
"The Vijñānātmā i.e. omniscient one, along with all the gods and life forces, is where beings are established. He who knows this imperishable one, who has entered everything, is indeed dear one, and is all-knowing."
इति ॥६॥
- stated thus.
॥इति चतुर्थप्रश्नप्रतिवचनम्॥
॥ Thus ends the answer to the fourth question. ॥