Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 04.06
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते। यस्तु सोम्य स सर्वज्ञः सर्वं भवति। तदेष श्लोकः -
eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ sa yo ha vai tadacchāyamaśarīramalohitaṃ śubhramakṣaraṃ vedayate। yastu somya sa sarvajñaḥ sarvaṃ bhavati। tadeṣa ślokaḥ -
[एषः (eṣaḥ) - this; हि (hi) - indeed; द्रष्टा (draṣṭā) - seer; स्प्रष्टा (spraṣṭā) - toucher; श्रोता (śrotā) - hearer; घ्राता (ghrātā) - smeller; रसयिता (rasayitā) - taster; मन्ता (mantā) - thinker; बोद्धा (boddhā) - knower; कर्ता (kartā) - doer; विज्ञानात्मा (vijñānātmā) - conscious self; पुरुषः (puruṣaḥ) - the person; सः (saḥ) - he; यः (yaḥ) - who; ह (ha) - indeed; वै (vai) - truly; तत् (tat) - that; अच्छायम् (acchāyam) - shadowless; अशरीरम् (aśarīram) - bodiless; अलोहितम् (alohitam) - colorless; शुभ्रम् (śubhram) - pure; अक्षरम् (akṣaram) - imperishable; वेदयते (vedayate) - knows; यः (yaḥ) - who; तु (tu) - but; सोम्य (somya) - dear; सः (saḥ) - he; सर्वज्ञः (sarvajñaḥ) - omniscient; सर्वम् (sarvam) - everything; भवति (bhavati) - becomes; तत् (tat) - that; एषः (eṣaḥ) - this; श्लोकः (ślokaḥ) - verse;]
This is the one who perceives (i.e the seer), touches, hears, smells, tastes, thinks, knows, acts, and is the conscious-self, the person. He truly knows who knows that which is shadowless, bodiless, colorless, pure, imperishable, becomes everything, and omniscient-one (Vijñānātmā). This is the verse -
"विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र। तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशः॥"
"vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatra। tadetadakṣaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśaḥ॥"
[विज्ञानात्मा (vijñānātmā) - the soul of knowledge; सह (saha) - with; देवैः (devaiḥ) - gods; च (ca) - and; सर्वैः (sarvaiḥ) - all; प्राणाः (prāṇāḥ) - life forces; भूतानि (bhūtāni) - beings; सम्प्रतिष्ठन्ति (sampratiṣṭhanti) - are established; यत्र (yatra) - where; तत् (tat) - that; एतत् (etat) - this; अक्षरम् (akṣaram) - imperishable; वेदयते (vedayate) - knows; यः (yaḥ) - who; तु (tu) - indeed; सोम्य (somya) - dear one; सः (saḥ) - he; सर्वज्ञः (sarvajñaḥ) - all-knowing; सर्वम् (sarvam) - everything; एव (eva) - indeed; अविवेशः (aviveśaḥ) - entered;]
"The Vijñānātmā i.e. omniscient one, along with all the gods and life forces, is where beings are established. He who knows this imperishable one, who has entered everything, is indeed dear one, and is all-knowing."
इति ॥६॥
iti ॥6॥
[इति (iti) - thus;]
- stated thus.
॥इति चतुर्थप्रश्नप्रतिवचनम्॥
॥iti caturthapraśnaprativacanam॥
[इति (iti) - thus; चतुर्थ (caturtha) - fourth; प्रश्न (praśna) - question; प्रतिवचनम् (prativacanam) - answer;]
॥ Thus ends the answer to the fourth question. ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.