Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 04.05
स यथा सोम्य वयांसि वासो वृक्षं सं प्रतिष्ठन्ते। एवं ह वैतत्सर्वं परे आत्मनि सम्प्रतिष्ठते॥
sa yathā somya vayāṃsi vāso vṛkṣaṃ saṃ pratiṣṭhante। evaṃ ha vaitatsarvaṃ pare ātmani samp pratiṣṭhate॥
[स (sa) - that; यथा (yathā) - as; सोम्य (somya) - gentle; वयांसि (vayāṃsi) - birds; वासः (vāsaḥ) - abode; वृक्षं (vṛkṣaṃ) - tree; सं (saṃ) - together; प्रतिष्ठन्ते (pratiṣṭhante) - settle; एवं (evaṃ) - thus; ह (ha) - indeed; वै (vai) - truly; तत् (tat) - that; सर्वं (sarvaṃ) - all; परे (pare) - in that transcedental; आत्मनि (ātmani) - in the Ātman; सम् (sam) - completely; प्रतिष्ठते (pratiṣṭhate) - settles;]
पृथिवी च पृथिवीमात्रा च आपश्च आपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा च आकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसनं च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च दातव्यं च पादौ च गन्तव्यं च पायुश्च विसर्जयितव्यं च उपस्थश्चानन्दयितव्यं च मनश्च मन्तव्यं च बुदि्धश्च बोद्धव्यं च अहङ्कारश्च अहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥५॥
pṛthivī ca pṛthivīmātrā ca āpaśca āpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā ca ākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṃ ca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasanaṃ ca rasayitavyaṃ ca tvak ca sparśayitavyaṃ ca vāk ca vaktavyaṃ ca hastau ca dātavyaṃ ca pādau ca gantavyaṃ ca pāyuśca visarjayitavyaṃ ca upasthaścānandayitavyaṃ ca manaśca mantavyaṃ ca budhiśca boddhavyaṃ ca ahaṅkāraśca ahaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaśca vidyotayitavyaṃ ca prāṇaśca vidhārayitavyaṃ ca ॥5॥
[पृथिवी (pṛthivī) - earth; च (ca) - and; पृथिवीमात्रा (pṛthivīmātrā) - earth-element; च (ca) - and; आपः (āpaḥ) - water; च (ca) - and; आपोमात्रा (āpomātrā) - water-element; च (ca) - and; तेजः (tejaḥ) - fire; च (ca) - and; तेजोमात्रा (tejomātrā) - fire-element; च (ca) - and; वायुः (vāyuḥ) - air; च (ca) - and; वायुमात्रा (vāyumātrā) - air-element; च (ca) - and; आकाशः (ākāśaḥ) - ether; च (ca) - and; आकाशमात्रा (ākāśamātrā) - ether-element; च (ca) - and; चक्षुः (cakṣuḥ) - eye; च (ca) - and; द्रष्टव्यं (draṣṭavyaṃ) - to be seen; च (ca) - and; श्रोत्रं (śrotraṃ) - ear; च (ca) - and; श्रोतव्यं (śrotavyaṃ) - to be heard; च (ca) - and; घ्राणं (ghrāṇaṃ) - nose; च (ca) - and; घ्रातव्यं (ghrātavyaṃ) - to be smelled; च (ca) - and; रसनं (rasanaṃ) - tongue; च (ca) - and; रसयितव्यं (rasayitavyaṃ) - to be tasted; च (ca) - and; त्वक् (tvak) - skin; च (ca) - and; स्पर्शयितव्यं (sparśayitavyaṃ) - to be touched; च (ca) - and; वाक् (vāk) - speech; च (ca) - and; वक्तव्यं (vaktavyaṃ) - to be spoken; च (ca) - and; हस्तौ (hastau) - hands; च (ca) - and; दातव्यं (dātavyaṃ) - to be given; च (ca) - and; पादौ (pādau) - feet; च (ca) - and; गन्तव्यं (gantavyaṃ) - to be gone; च (ca) - and; पायुः (pāyuḥ) - anus; च (ca) - and; विसर्जयितव्यं (visarjayitavyaṃ) - to be excreted; च (ca) - and; उपस्थः (upasthaḥ) - genitals; च (ca) - and; आनन्दयितव्यं (ānandayitavyaṃ) - to be pleasured; च (ca) - and; मनः (manaḥ) - mind; च (ca) - and; मन्तव्यं (mantavyaṃ) - to be thought; च (ca) - and; बुदि्धः (budhiḥ) - intellect; च (ca) - and; बोद्धव्यं (boddhavyaṃ) - to be understood; च (ca) - and; अहङ्कारः (ahaṅkāraḥ) - ego; च (ca) - and; अहङ्कर्तव्यं (ahaṅkartavyaṃ) - to be egotized; च (ca) - and; चित्तं (cittaṃ) - consciousness; च (ca) - and; चेतयितव्यं (cetayitavyaṃ) - to be perceived; च (ca) - and; तेजः (tejaḥ) - fire; च (ca) - and; विद्योतयितव्यं (vidyotayitavyaṃ) - to be illuminated; च (ca) - and; प्राणः (prāṇaḥ) - life-force; च (ca) - and; विधारयितव्यं (vidhārayitavyaṃ) - to be sustained;]
Just as gentle birds settle together on a tree for abode, thus indeed, all this truly settles completely in that transcendental Ātman:
"The earth and its element, water and its element, fire and its element, air and its element, ether and its element, the eye and what is to be seen, the ear and what is to be heard, the nose and what is to be smelled, the tongue and what is to be tasted, the skin and what is to be touched, speech and what is to be spoken, hands and what is to be given, feet and where to go, the anus and what is to be excreted, the genitals and what is to be pleasured, the mind and what is to be thought, the intellect and what is to be understood, the ego and what is to be egotized, consciousness and what is to be perceived, fire and what is to be illuminated, life-force and what is to be sustained."

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.