Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 04.04
अत्रैष देवः स्वप्ने महिमानमनुभवति। यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति। दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति। स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति। अथ यदेतस्मिन् शरीरे सुखं भवति ॥४॥
atraiṣa devaḥ svapne mahimānamanubhavati। yaddṛṣṭaṃ dṛṣṭamanupaśyati śrutaṃ śrutamevārthamanuśṛṇoti deśadigantare ca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati। dṛṣṭaṃ cādṛṣṭaṃ ca śrutaṃ cāśrutaṃ ca anubhūtaṃ cānubhūtaṃ ca saccāsacca sarvaṃ paśyati sarvaḥ paśyati। sa yadā tejasā'bhibhūto bhavatyatraiṣa devaḥ svapnān na paśyati। atha yadetasmn śarīre sukhaṃ bhavati ॥4॥
[अत्र (atra) - here; एषः (eṣaḥ) - this; देवः (devaḥ) - divine-being; स्वप्ने (svapne) - in dream; महिमानम् (mahimānam) - ego-ness; अनुभवति (anubhavati) - experiences; यत् (yat) - what; दृष्टम् (dṛṣṭam) - seen; दृष्टम् (dṛṣṭam) - seen; अनुपश्यति (anupaśyati) - observes; श्रुतम् (śrutam) - heard; श्रुतम् (śrutam) - heard; एव (eva) - only; अर्थम् (artham) - meaning; अनुशृणोति (anuśṛṇoti) - follows; देश (deśa) - place; दिगन्तरे (digantare) - in different directions; च (ca) - and; प्रत्यनुभूतम् (pratyanubhūtam) - experienced; पुनः (punaḥ) - again; पुनः (punaḥ) - again; प्रत्यनुभवति (pratyanubhavati) - experiences; दृष्टम् (dṛṣṭam) - seen; च (ca) - and; अदृष्टम् (adṛṣṭam) - unseen; च (ca) - and; श्रुतम् (śrutam) - heard; च (ca) - and; अश्रुतम् (aśrutam) - unheard; च (ca) - and; अनुभूतम् (anubhūtam) - experienced; च (ca) - and; अननुभूतम् (ananubhūtam) - unexperienced; च (ca) - and; सत् (sat) - real; च (ca) - and; असत् (asat) - unreal; सर्वम् (sarvam) - everything; पश्यति (paśyati) - sees; सर्वः (sarvaḥ) - everyone; पश्यति (paśyati) - sees; सः (saḥ) - he; यदा (yadā) - when; तेजसा (tejasā) - by brilliance; अभिभूतः (abhibhūtaḥ) - overcome; भवति (bhavati) - becomes; अत्र (atra) - here; एषः (eṣaḥ) - this; देवः (devaḥ) - god; स्वप्नान् (svapnān) - dreams; न (na) - not; पश्यति (paśyati) - sees; अथ (atha) - then; यत् (yat) - what; एतस्मिन् (etasmin) - in this; शरीरे (śarīre) - body; सुखम् (sukham) - happiness; भवति (bhavati) - becomes;]
In this state, the divine-being experiences his own ego-ness in dreams. He perceives what is seen and heard and repeatedly experiences what has been encountered in various directions. He observes things, whether seen or unseen, heard or unheard, experienced or not, real or unreal. When overwhelmed by brilliance, the divine-being does not dream. Then, happiness is present in the body.
Bhāṣya 04.04
The non-material body of the being is similar to that of the Lord. Happiness arises in the being during dream-less deep sleep that is endowed with a resemblance to the body of the Lord.
भगवतः शरीरवत्सादृश्ययुक्ते जीवे सुखं भवति।
bhagavataḥ śarīravatsādṛśyayukte jīve sukhaṃ bhavati।
[भगवतः (bhagavataḥ) - of the Lord; शरीरवत्सादृश्ययुक्ते (śarīravatsādṛśyayukte) - endowed with resemblance to the body; जीवे (jīve) - in the being; सुखं (sukhaṃ) - happiness; भवति (bhavati) - becomes;]
Happiness arises in the being (during dream-less deep sleep) that is endowed with a resemblance to the body of the Lord.
कस्यैतत्सुखं भवतीति पृष्टत्वात्। नह्यचेतनस्य शरीरस्य सुखं भवति।
kasyaitatsukhaṁ bhavatīti pṛṣṭatvāt। nahyacetanasyā śarīrasya sukhaṁ bhavati।
[कस्य (kasya) - whose; एतत् (etat) - this; सुखं (sukhaṁ) - happiness; भवतीति (bhavatīti) - becomes; पृष्टत्वात् (pṛṣṭatvāt) - due to being asked; न (na) - not; हि (hi) - indeed; अचेतनस्य (acetanasyā) - of the unconscious; शरीरस्य (śarīrasya) - of the body; सुखं (sukhaṁ) - happiness; भवति (bhavati) - becomes;]
When asked, 'Whose happiness is this?' it is understood that the body, being unconscious, does not experience happiness. (In this context, the being is addressed as body:)
"यस्यात्मा शरीरम्"
"yasyātmā śarīram"
[यस्य (yasya) - whose; आत्मा (ātmā) - the being; शरीरम् (śarīram) - body;]
"This being is the body."
इति च श्रुतिः।
iti ca śrutiḥ।
[इति (iti) - thus; च (ca) - and; श्रुतिः (śrutiḥ) - the scripture;]
- stated thus in the Vedic scriptures.
सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत्। सुप्तौतस्य सुखार्थं हि भगवान् सुप्तिमानयेत्॥
sādṛśyāddehavajjīvo viṣṇostasya sukhaṃ bhavet। suptautasya sukhārthaṃ hi bhagavān suptimānayet॥
[सादृश्यात् (sādṛśyāt) - due to similarity; देहवत् (dehavat) - like the body; जीवः (jīvaḥ) - the being; विष्णोः (viṣṇoḥ) - of Vishnu; तस्य (tasya) - his; सुखं (sukhaṃ) - happiness; भवेत् (bhavet) - may be; सुप्तौ (suptau) - in sleep; तस्य (tasya) - his; सुखार्थं (sukhārtham) - for the sake of happiness; हि (hi) - indeed; भगवान् (bhagavān) - the Lord; सुप्तिम् (suptim) - sleep; आनयेत् (ānayet) - may bring;]
"The being resembling the body of the Lord Vishnu may experience happiness. Indeed, for the sake of His happiness in sleep, the Lord may bring sleep."
इति च॥
iti ca॥
[इति (iti) - thus; च (ca) - and / as well;]
- stated thus as well.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.