Shat.Upa 02.05
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्। ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च। प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे। तुभ्यं प्राण प्रजास्त्विमा यत्प्राणैः प्रतितिष्ठसि। देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा। ऋषीणां चरितं सत्यं अथर्वाऽङ्गिरसामपि ॥५॥
arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam। ṛco yajūṃṣi sāmāni yajñaḥ kṣatraṃ ca brahma ca। prajāpatiścarasi garbhe tvameva pratijāyase। tubhyaṃ prāṇa prajāstvima yatprāṇaiḥ pratitiṣṭhasi। devānāmasi vahnitamaḥ pitṝṇāṃ prathamā svadhā। ṛṣīṇāṃ caritaṃ satyaṃ atharvāṅgirasāmapi ॥5॥
[अरा (arā) - spokes; इव (iva) - like; रथनाभौ (rathanābhau) - in the hub of a chariot; प्राणे (prāṇe) - in the vital breath; सर्वं (sarvaṃ) - everything; प्रतिष्ठितम् (pratiṣṭhitam) - is established; ऋचः (ṛcaḥ) - the Rig Veda hymns; यजूंषि (yajūṃṣi) - the Yajur Veda hymns; सामानि (sāmāni) - the Sama Veda hymns; यज्ञः (yajñaḥ) - sacrifice; क्षत्रं (kṣatraṃ) - the warrior class; च (ca) - and; ब्रह्म (brahma) - the priestly class; च (ca) - and; प्रजापतिः (prajāpatiḥ) - the lord of creatures; चरसि (carasi) - you move; गर्भे (garbhe) - in the womb; त्वम् (tvam) - you; एव (eva) - indeed; प्रतिजायसे (pratijāyase) - are born; तुभ्यं (tubhyaṃ) - to you; प्राण (prāṇa) - O vital breath; प्रजाः (prajāḥ) - the creatures; इमाः (imāḥ) - these; यत् (yat) - because; प्राणैः (prāṇaiḥ) - by the vital breaths; प्रतितिष्ठसि (pratitiṣṭhasi) - you support; देवानाम् (devānām) - of the gods; असि (asi) - you are; वह्नितमः (vahnitamaḥ) - the greatest carrier; पितॄणाम् (pitṝṇām) - of the ancestors; प्रथमा (prathamā) - the first; स्वधा (svadhā) - offering; ऋषीणाम् (ṛṣīṇām) - of the sages; चरितं (caritaṃ) - the conduct; सत्यं (satyaṃ) - truth; अथर्वा (atharvā) - Atharva; अङ्गिरसाम् (aṅgirasām) - of the Angirasa sages; अपि (api) - also;]
Everything centres on the vital breath, just like spokes in the hub of a chariot. The hymns of the Rig, Yajur, and Sama Vedas, the sacrifices, the warrior and priestly classes—all are sustained by it. As the lord of creatures, you move within the womb and are born. O vital breath, all creatures are yours, for you sustain them by the vital breaths. You are the greatest carrier of the gods, the first offering of the ancestors, the conduct and truth of the sages, including those of the Atharva and Angirasa sages.