Mundaka 4.14
ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥१४॥
brahmaivedamamṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa। adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham ॥14॥
[ब्रह्म (brahma) - Brahman; एव (eva) - indeed; इदम् (idam) - this; अमृतम् (amṛtam) - immortal; पुरस्तात् (purastāt) - in front; ब्रह्म (brahma) - Brahman; पश्चात् (paścāt) - behind; ब्रह्म (brahma) - Brahman; दक्षिणतः (dakṣiṇataḥ) - to the south; च (ca) - and; उत्तरेण (uttareṇa) - to the north; अधः (adhaḥ) - below; च (ca) - and; ऊर्ध्वम् (ūrdhvam) - above; च (ca) - and; प्रसृतम् (prasṛtam) - spread; ब्रह्म (brahma) - Brahman; एव (eva) - indeed; इदम् (idam) - this; विश्वम् (viśvam) - universe; इदम् (idam) - this; वरिष्ठम् (variṣṭham) - supreme;]
Brahman is the immortal essence present everywhere: in front, behind, to the south, to the north, below, and above. This entire universe is indeed the Brahman; this Brahman is indeed supreme.
Bhāshya 4.14
The word 'idam' is used in various contexts, but here it specifically refers to Brahman due to its multiplicity of meanings.
इदं ब्रह्मैव विश्वं पूर्णम्। इदमेव वरिष्ठं सर्वोत्तमम्। इदंशब्दानां बहुत्वाद् ब्रह्मविषय एवेदंशब्दः ॥
idaṁ brahmaiva viśvaṁ pūrṇam। idameva variṣṭhaṁ sarvottamam। idaṁśabdānāṁ bahutvād brahmaviṣaya evedaṁśabdaḥ ॥
[इदं (idaṁ) - this; ब्रह्म (brahma) - Brahman; एव (eva) - indeed; विश्वं (viśvam) - universe; पूर्णम् (pūrṇam) - full; इदम् (idam) - this; एव (eva) - indeed; वरिष्ठं (variṣṭham) - greatest; सर्वोत्तमम् (sarvottamam) - best; इदं (idaṁ) - this; शब्दानां (śabdānāṁ) - of words; बहुत्वात् (bahutvāt) - due to multiplicity; ब्रह्मविषय (brahmaviṣaya) - related to Brahman; एव (eva) - indeed; इदं (idaṁ) - this; शब्दः (śabdaḥ) - word;]
This universe is indeed Brahman, and thus complete in itself. This alone is the greatest and the best. The word 'idam' is used in various contexts, but here it specifically refers to Brahman due to its multiplicity of meanings.
॥ इति चतुर्थः खण्डः ॥
॥ iti caturthaḥ khaṇḍaḥ ॥
[इति (iti) - thus; चतुर्थः (caturthaḥ) - fourth; खण्डः (khaṇḍaḥ) - section;]
This marks the end of the fourth section.