2.1.06
यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत। गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत। एतद्वै तत् ॥६॥
yaḥ pūrvaṃ tapaso'jātamadbhyaḥ pūrvamajāyata। guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata। etadvai tat ॥6॥
[यः (yaḥ) - who; पूर्वम् (pūrvam) - before; तपसः (tapasaḥ) - of the penance; अजातम् (ajātam) - unborn; अद्भ्यः (adbhyaḥ) - from the cosmic waters; पूर्वम् (pūrvam) - before; अजायत (ajāyata) - was created; गुहाम् (guhām) - cave (of the heart); प्रविश्य (praviśya) - entering; तिष्ठन्तम् (tiṣṭhantam) - standing; यः (yaḥ) - who; भूतेभिः (bhūtebhiḥ) - with the beings; व्यपश्यत (vyapaśyata) - observing; एतत् (etat) - this; वै (vai) - indeed; तत् (tat) - that;]
He, the unborn, who was before the penance, and created before from the cosmic waters, who entering the cave (of the heart), stood there as witness with the beings - this indeed is that ultimate reality.
Bhāṣya 2.1.06
The word 'ajāyata' here has a hidden meaning 'caused to be born'. It is the Lord Viṣṇu, the Unborn, who transcends all beings, who is ever-present in the heart, who causes even Lord Brahma to be born from the cosmic waters.
"अम्नामभ्यश्च भूतेभ्यः तपोनाम्नः शिवादपि। पूर्वं यो जनयामास पूर्वाजातं चतुर्मुखम्॥
स्वात्मानं च गुहासंस्थं सर्वभूतैस्सहाभिभूः। यः पश्यति सदा विष्णुः स एष हृदि संस्थितः॥"
इति च॥
"amnāmabhyaśca bhūtebhyaḥ taponāmnaḥ śivādapi| pūrvaṃ yo janayāmāsa pūrvajātaṃ caturmukham||
svātmānaṃ ca guhāsaṃsthaṃ sarvabhūtaiḥ sahābhibhūḥ। yaḥ paśyati sadā viṣṇuḥ sa eṣa hṛdi saṃsthitaḥ॥"
iti ca॥
[अम्नामभ्यः (amnāmabhyaḥ) - from the Vedas; च (ca) - and; भूतेभ्यः (bhūtebhyaḥ) - from the elements; तपोनाम्नः (taponāmnaḥ) - from the name of penance; शिवादपि (śivādapi) - even from Shiva; पूर्वम् (pūrvam) - before; यः (yaḥ) - who; जनयामास (janayāmāsa) - created; पूर्वजातम् (pūrvajātam) - the first-born; चतुर्मुखम् (caturmukham) - four-faced;]
[स्वात्मानम् (svātmānam) - own self; च (ca) - and; गुहासंस्थम् (guhāsaṃstham) - situated in the cave (heart); सर्वभूतैः (sarvabhūtaiḥ) - with all beings; सह (saha) - together; अभिभूः (abhibhūḥ) - overcomes; यः (yaḥ) - who; पश्यति (paśyati) - sees; सदा (sadā) - always; विष्णुः (viṣṇuḥ) - Viṣṇu; सः (saḥ) - he; एषः (eṣaḥ) - this; हृदि (hṛdi) - in the heart; संस्थितः (saṃsthitaḥ) - situated;]
[इति (iti) - thus; च (ca) - and;]
"The one who, even before Shiva, created the four-faced Brahma, the first-born, from the Vedas, the elements, and the penance.
The one who perceives, the Lord Viṣṇu, ever-present in the heart and transcending all beings, is indeed situated within the heart."
-stated thus.
यथा मुखादिन्द्रश्चाग्निश्च इत्यादिना जाता एव इन्द्रादयः कश्यपात् पुनर्जायन्ते न तथा भगवतो ब्रह्मा। किन्तु अजातमेव अद्भ्यः पूर्वं अजायत जनयामास। अजायतेति जज्ञे बहुज्ञम् इतिवत् अन्तर्णीतणिच् ॥६॥
yathā mukhādindraścāgniśca ityādinā jātā eva indrādayaḥ kaśyapāt punarjāyante na tathā bhagavato brahmā. kintu ajātameva adbhyaḥ pūrvaṃ ajāyata janayāmāsa. ajāyateti jajñe bahujñam itivat antarṇītaṇic ॥6॥
[यथा (yathā) - as; मुखात् (mukhāt) - from the mouth; इन्द्रः (indraḥ) - Indra; च (ca) - and; अग्निः (agniḥ) - Agni; च (ca) - and; इत्यादिना (ityādinā) - and others; जाता (jātā) - born; एव (eva) - indeed; इन्द्रादयः (indrādayaḥ) - Indra and others; कश्यपात् (kaśyapāt) - from Kashyapa; पुनः (punaḥ) - again; जायन्ते (jāyante) - are born; न (na) - not; तथा (tathā) - thus; भगवतः (bhagavataḥ) - of the Lord; ब्रह्मा (brahmā) - Brahma; किन्तु (kintu) - but; अजातम् (ajātam) - unborn; एव (eva) - indeed; अद्भ्यः (adbhyaḥ) - from the waters; पूर्वम् (pūrvam) - before; अजायत (ajāyata) - was born; जनयामास (janayāmāsa) - caused to be born; अजायतेति (ajāyateti) - was born; जज्ञे (jajñe) - was born; बहुज्ञम् (bahujñam) - omniscient; इतिवत् (itivat) - like; अन्तर्णीतणिच् (antarṇītaṇic) - hidden meaning;]
Just as Indra and Agni were born from the mouth and others, Indra and others are born again from Kashyapa. However, the Lord Brahma is not like this. Instead, he was born of the unborn, from the cosmic waters before. The word 'ajāyata' here has a hidden meaning, inferring caused to be born like the omniscient.