2.1.01
परांचि खानि व्यतृणात् स्वयम्भूः तस्मात् पराक् पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुः अमृतत्वमिच्छन् ॥१॥
parāñci khāni vyatṛṇāt svayambhūḥ tasmāt parāk paśyati nāntarātman। kaścid dhīraḥ pratyag-ātmānam aikṣat āvṛtta-cakṣuḥ amṛtatvam icchan ॥1॥
[परांचि (parāñci) - outward; खानि (khāni) - senses; व्यतृणात् (vyatṛṇāt) - created as an inquisitive means; स्वयम्भूः (svayambhūḥ) - the self-existent; तस्मात् (tasmāt) - therefore; पराक् (parāk) - outward; पश्यति (paśyati) - sees; न (na) - not; अन्तरात्मन् (antarātman) - the inner ātman; कश्चित् (kaścit) - some; धीः (dhīḥ) - wise; प्रत्यगात्मानम् (pratyag-ātmānam) - the inner ātman; ऐक्षत् (aikṣat) - saw; आवृत्तचक्षुः (āvṛtta-cakṣuḥ) - with turned eyes; अमृतत्वम् (amṛtatvam) - immortality; इच्छन् (icchan) - desiring;]
The self-existent Lord created through an inquisitive means the senses with outward tendencies; hence, people see the external world and not the inner ātman. However, a wise person, seeking immortality, turns his gaze inward and perceives the inner ātman.
Bhāṣya 2.1.01
In the word 'vyatṛṇāt', the root 'tṛṇu' is used to show an inquisitive and cutting nature.
तृणु कात्करण इति धातुः ॥१॥
tṛṇu kātkaraṇa iti dhātuḥ ॥1॥
[तृणु (tṛṇu) - grass; कात्करण (kātkaraṇa) - as an inquisitive/cutting means; इति (iti) - thus; धातुः (dhātuḥ) - root;]
The root 'tṛṇu' in the word 'vyatṛṇāt' means 'as an inquisitive and cutting means'.