2.1.02
पराचः कामाननुयन्ति बालाः ते मृत्योर्यन्ति विततस्य पाशान्। अथ धीराः अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥२॥
parācaḥ kāmān anuyanti bālāḥ te mṛtyor yanti vitatasya pāśān। atha dhīrāḥ amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante ॥2॥
[पराचः (parācaḥ) - outward; कामान् (kāmān) - desires; अनुयन्ति (anuyanti) - follow; बालाः (bālāḥ) - children; ते (te) - they; मृत्योर् (mṛtyor) - of death; यन्ति (yanti) - go; विततस्य (vitatasya) - of the widespread; पाशान् (pāśān) - snares; अथ (atha) - but; धीराः (dhīrāḥ) - wise; अमृतत्वं (amṛtatvaṃ) - immortality; विदित्वा (viditvā) - having known; ध्रुवम् (dhruvam) - the eternal; अध्रुवेषु (adhruveṣu) - in the non-eternal; इह (iha) - existence here; न (na) - not; प्रार्थयन्ते (prārthayante) - desire;]
Childish follow outward desires and fall into the snares of widespread death. But the wise, knowing immortality, do not seek permanence in the impermanent existence here.