Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
1.3.17
य इदं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि। प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पते इति ॥१७॥
ya idaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi। prayataḥ śrāddhakāle vā tadānantyāya kalpate tadānantyāya kalpate iti ॥17॥
[यः (yaḥ) - who; इदम् (idam) - this; परमम् (paramam) - supreme; गुह्यम् (guhyam) - secret; श्रावयेत् (śrāvayet) - should recite; ब्रह्मसंसदि (brahmasaṃsadi) - in the assembly of Brahman; प्रयतः (prayataḥ) - with devotion; श्राद्धकाले (śrāddhakāle) - at the time of Śrāddha; वा (vā) - or; तदा (tadā) - then; अनन्त्याय (anantyāya) - to eternity; कल्पते (kalpate) - is destined; इति (iti) - thus;]
Whoever recites this supreme secret in the assembly of Brahman, with devotion, during the Śrāddha ceremony, is destined for eternity.
॥इति प्रथमाध्याये तृतीयावल्ली॥
॥iti prathamādhyāye tṛtīyāvallī॥
[इति (iti) - thus; प्रथमाध्याये (prathamādhyāye) - in the first chapter; तृतीयावल्ली (tṛtīyāvallī) - third section;]
Thus ends the third section of the first chapter.
॥इति प्रथमाध्यायः॥
॥iti prathamādhyāyaḥ॥
[इति (iti) - thus; प्रथम (prathama) - first; अध्यायः (adhyāyaḥ) - chapter;]
Thus ends the first chapter.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.