1.3.10 and 11
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥१०॥
महतः परमव्यक्तं अव्यक्तात् पुरुषः परः। पुरुषान्नपरं किञ्चित् सा काष्ठा सा पराः गतिः ॥११॥
indriyebhyaḥ parā hy arthā arthebhyaś ca paraṁ manaḥ। manasas tu parā buddhiḥ buddher ātmā mahān paraḥ ॥10॥
mahataḥ param avyaktaṁ avyaktāt puruṣaḥ paraḥ। puruṣān na paraṁ kiñcit sā kāṣṭhā sā parā gatiḥ ॥11॥
[इन्द्रियेभ्यः (indriyebhyaḥ) - than the senses; पराः (parāḥ) - superior; हि (hi) - indeed; अर्थाः (arthāḥ) - objects; अर्थेभ्यः (arthebhyaḥ) - than the objects; च (ca) - and; परम् (param) - higher; मनः (manaḥ) - mind; मनसः (manasaḥ) - than the mind; तु (tu) - but; परा (parā) - higher; बुद्धिः (buddhiḥ) - intellect; बुद्धेः (buddheḥ) - than the intellect; आत्मा (ātmā) - ātmān; महान् (mahān) - great; परः (paraḥ) - higher;]
[महतः (mahataḥ) - than the great self; परम् (param) - higher; अव्यक्तम् (avyaktam) - the unmanifest; अव्यक्तात् (avyaktāt) - than the unmanifest; पुरुषः (puruṣaḥ) - the puruṣaḥ, the supreme lord; परः (paraḥ) - higher; पुरुषात् (puruṣāt) - than the person; न (na) - not; परम् (param) - higher; किञ्चित् (kiñcit) - anything; सा (sā) - that; काष्ठा (kāṣṭhā) - final limit; सा (sā) - that; परा (parā) - highest; गतिः (gatiḥ) - goal;]
The objects are superior to the senses; the mind is higher than the objects; the intellect is higher than the mind; and the great Ātmān is higher than the intellect. The unmanifest is higher than the great Ātmān, i.e. the being. The Puruṣaḥ, i.e. the supreme lord, is higher than the unmanifest; nothing is higher than the supreme lord — that is the final limit, the highest goal.
Bhāṣya 1.3.10 and 11
The testimonial turns interesting, describing the hierarchy among the faculties of the body that mimic the cosmic principles and the corresponding deities. Senses (the gods: Soma, knower of austerity, the Sun, Waters, Fire, and the sons of Indra) ← Sense objects (Yama, Dakṣa, Indra, Suparṇī, Vāruṇī, and Umā) ← Mind (Rudra, Garuda, and Śeṣa) ← Intellect (Sarasvatī) ← the being (the Brahmā) ← the Unmanifest (Ramā, also known as Sri, Praksrti etc.) ← The Purusha, the Lord ( Lord Viṣṇu)
"देवेभ्यः इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः। सोमवित्तपसूर्याप्पा: अश्व्ग्नीन्द्रेन्द्रसूनवः॥
"devebhyaḥ indriyātmabhyō jyāyāṁso'rthābhimāninaḥ। soma-vit-tapasūryāppāḥ aśvaghnīndrendrasūnavaḥ॥
[देवेभ्यः (devebhyaḥ) - than the gods; इन्द्रियात्मभ्यः (indriyātmabhyaḥ) - who are embodiments of the senses; ज्यायांसः (jyāyāṁsaḥ) - greater; अर्थ-अभिमानिनः (artha-abhimāninaḥ) - those who identify with objects; सोम (soma) - Soma; वित् (vit) - knower; तपस् (tapas) - austerity; सूर्य (sūrya) - Sun; अप्पाः (appāḥ) - Waters; अश्व (aśva) - horse; अग्नि (agni) - Fire; इन्द्रेन्द्रसूनवः (indrendrasūnavaḥ) - Indra and sons of Indra;]
"Greater than the gods, who are embodiments of the senses, are those who identify with the objects — Soma, knower of austerity, the Sun, Waters, Fire, and the sons of Indra.
यमो दक्षश्चेन्द्रियेशाः सुपर्णी वारुणी तथा। उमेति चार्थमानिन्यः तिस्रो द्विद्व्येकदेवताः॥
yamo dakṣaś cendriyeśāḥ suparṇī vāruṇī tathā। umetī cārthamāninyaḥ tisro dvidvyaika-devatāḥ॥
[यमः (yamaḥ) - Yama; दक्षः (dakṣaḥ) - Dakṣa; च (ca) - and; इन्द्रिय-ईशाः (indriya-īśāḥ) - lords of the senses; सुपर्णी (suparṇī) - Suparṇī; वारुणी (vāruṇī) - Vāruṇī; तथा (tathā) - likewise; उमा (umā) - Umā; इति (iti) - thus; च (ca) - and; अर्थ-मानिन्यः (artha-māninyaḥ) - those who consider themselves as objects; तिस्रः (tisraḥ) - three; द्वि-द्वि-एक-देवताः (dvi-dvi-eka-devatāḥ) - two-two-one deities;]
Yama, Dakṣa, and the lords of the senses, Suparṇī, Vāruṇī, and Umā — these are the three sets of two-two-one deities who take pride in the objects.
मनोऽभिमानिनो रुद्रवीन्द्र शेषास्त्रयोऽपि तु। ते श्रेष्ठा अर्थमानिभ्यः तेभ्यो बुद्धिस्सरस्वती॥
mano'bhimānino rudravīndraśeṣās trayo'pi tu। te śreṣṭhā arthamānibhyaḥ tebhyo buddhis sarasvatī॥
[मनः-अभिमानिनः (manaḥ-abhimāninaḥ) - those identified with the mind; रुद्र (rudra) - Rudra; विन्द्र (vīndra) - Garuda; शेषाः (śeṣāḥ) - Śeṣa; त्रयः अपि (trayaḥ api) - all three; तु (tu) - indeed; ते (te) - they; श्रेष्ठाः (śreṣṭhāḥ) - superior; अर्थ-मानिभ्यः (artha-mānibhyaḥ) - to those identified with objects; तेभ्यः (tebhyaḥ) - than them; बुद्धिः (buddhiḥ) - intellect; सरस्वती (sarasvatī) - Sarasvatī;]
Rudra, Garuda, and Śeṣa, identified with the mind, are superior to those proud of objects. From them arises intellect — Sarasvatī.
तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा। तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः। कश्चित् कुतश्चित् श्रेष्ठस्तु नास्तीति किमु सा कथा॥"
tasyā brahmā mahānātmā tato'vyaktābhidhā ramā। tasyās tu puruṣo viṣṇuḥ pūrṇatvān naiva tat-samaḥ। kaścit kutaścit śreṣṭhas tu nāstīti kimu sā kathā॥"
[तस्याः (tasyāḥ) - of her; ब्रह्मा (brahmā) - Brahmā; महान् आत्मा (mahān ātmā) - great self; ततः (tataḥ) - then; अव्यक्त-अभिधा (avyakta-abhidhā) - called the unmanifest; रमा (ramā) - Ramā; तस्याः तु (tasyāḥ tu) - of her indeed; पुरुषः (puruṣaḥ) - the person; विष्णुः (viṣṇuḥ) - Viṣṇu; पूर्णत्वात् (pūrṇatvāt) - due to completeness; न एव (na eva) - not at all; तत्-समः (tat-samaḥ) - equal to that; कश्चित् (kaścit) - anyone; कुतश्चित् (kutaścit) - from anywhere; श्रेष्ठः तु (śreṣṭhaḥ tu) - superior indeed; न अस्ति (na asti) - does not exist; इति (iti) - thus; किमु (kimu) - what then; सा कथा (sā kathā) - that story;]
From Sarasvatī arises Brahmā, the great self, and from him the Unmanifest, named Ramā. From her, the Puruṣaḥ, the lord Viṣṇu — due to his completeness, none is equal to Him. If none is greater than Him from anywhere, what remains to be said of that story?"