Īśāvāsyopaniṣat Bhāshya
Īśāvāsyopaniṣat 09, 10, and 11
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव ते तमो य उ विद्यायां रताः ॥९॥
अन्यदेवाऽहुर्विद्यया अन्यदाहुरविद्यया। इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥
विद्यां चाविद्यां च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥
Īśā.Bhāshya 09, 10, and 11
अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम्। ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः॥
तस्माद्यथास्वरूपं तु नारायणमनामयम्। अयथार्थस्य निन्दां च ये विदुः ते हि सज्जनाः। ते निन्दयाऽयथार्थस्य दुःखाज्ञानादिरूपिणः॥
दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः। यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम्॥ यान्ति ... ॥ ९-११ ॥
(...इति कौर्मे॥)

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.