B.G 16.08
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥८॥
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram। aparasparasambhūtaṃ kimanyat kāmahaitukam ॥8॥
[असत्यम् (asatyam) - unreal; अप्रतिष्ठम् (apratiṣṭham) - without foundation; ते (te) - they; जगत् (jagat) - world; आहुः (āhuḥ) - say; अनीश्वरम् (anīśvaram) - without God; अपरस्पर (aparaspara) - mutual; सम्भूतम् (sambhūtam) - arisen; किम् (kim) - what; अन्यत् (anyat) - other; काम (kāma) - desire; हैतुकम् (haitukam) - cause;]
They claim that the world is unreal, without any foundation, or God, and that it has arisen with mutual dependence, questioning what other cause there could be other than desire.
Gīta Bhāshya 16.08
Reality and truth are the foundations of the world, and Viṣṇu is the supreme lord. The demonic advocate the contrary. The phrase 'parasparasambhavo' conveys mutually dependent origin in terms of food, etc.
जगतः सत्यं प्रतिष्ठा ईश्वरश्च विष्णुः। तद्वैपरीत्येन आहुः।
jagataḥ satyaṃ pratiṣṭhā īśvaraśca viṣṇuḥ। tadvaiparītyena āhuḥ।
[जगतः (jagataḥ) - of the world; सत्यं (satyaṃ) - truth / reality; प्रतिष्ठा (pratiṣṭhā) - foundation; ईश्वरः (īśvaraḥ) - lord; च (ca) - and; विष्णुः (viṣṇuḥ) - Viṣṇu; तत् (tat) - that; वैपरीत्येन (vaiparītyena) - contrarily; आहुः (āhuḥ) - they say;]
Reality and truth are the foundations of the world, and Viṣṇu is the supreme lord. The contrary is advocated by them (i.e. demonic).
"तस्योपनिषत् सत्यस्य सत्यमिति। प्राणा वै सत्यं। तेषां एष सत्यम्॥"
"tasyopaniṣat satyasya satyamiti। prāṇā vai satyaṃ। teṣāṃ eṣa satyam॥"
[तस्य (tasya) - of that; उपनिषत् (upaniṣat) - secret teaching; सत्यस्य (satyasya) - of the reality; सत्यं (satyam) - truth; इति (iti) - thus; प्राणाः (prāṇāḥ) - life forces; वै (vai) - indeed; सत्यं (satyam) - real; तेषाम् (teṣām) - of them; एषः (eṣaḥ) - this; सत्यं (satyam) - truth;]
The secret teaching, i.e. the Upanishads, is that of reality, and is truth. Indeed, 'prāṇa', i.e. the life forces, is real. This is the truth of them."
इति हि श्रुतिः।
iti hi śrutiḥ।
[इति (iti) - thus; हि (hi) - indeed; श्रुतिः (śrutiḥ) - scripture;]
- thus indeed is the testimonial from the Vedas.
"द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च स्थितं च यच्च सच्च त्यच्चेति। तस्योपनिषत् सत्यस्य सत्यमिति एष ह्येव एतत् सादयति यामयति चेति॥"
"dve vāva brahmaṇo rūpe mūrtaṃ cāmūrtaṃ ca sthitaṃ ca yacca sacca tyacceti। tasyopaniṣat satyasya satyamiti eṣa hyeva etat sādayati yāmayati ceti॥"
[द्वे (dve) - two; वाव (vāva) - indeed; ब्रह्मणो (brahmaṇo) - of Brahman; रूपे (rūpe) - forms; मूर्तं (mūrtaṃ) - with form; च (ca) - and; अमूर्तं (amūrtaṃ) - formless; च (ca) - and; स्थितं (sthitaṃ) - existing; च (ca) - and; यत् (yat) - which; सत् (sat) - is; च (ca) - and; असत् (asat) - is not; त्यत् (tyat) - that; इति (iti) - thus; तस्य (tasya) - its; उपनिषत् (upaniṣat) - secret teaching; सत्यस्य (satyasya) - of truth; सत्यं (satyam) - reality; इति (iti) - thus; एषः (eṣaḥ) - this; हि (hi) - indeed; एव (eva) - only; एतत् (etat) - this; सादयति (sādayati) - establishes; यामयति (yāmayati) - controls; च (ca) - and; इति (iti) - thus;]
"There are two forms of Brahman: with form and formless, the existent and the non-existent. The secret teaching of this is 'the truth of reality', which indeed establishes and governs all."
इति च प्राचीनशालाश्रुतिः।
iti ca prācīnaśālāśrutiḥ।
[इति (iti) - thus; च (ca) - and; प्राचीन (prācīna) - ancient; शाला (śālā) - school; श्रुतिः (śrutiḥ) - heard;]
- stated thus in the ancient Vedic school testimonial.
परस्परसम्भवो ह्युक्तः- "अन्नाद्भवन्ति भूतानि" इत्यादिना ॥८॥
parasparasambhavo hyuktaḥ- "annādbhavanti bhūtāni" ityādinā ॥8॥
[परस्पर (paraspara) - mutual; सम्भवः (sambhavaḥ) - origin; हि (hi) - indeed; उक्तः (uktaḥ) - said; अन्नात् (annāt) - from food; भवन्ति (bhavanti) - become; भूतानि (bhūtāni) - beings; इत्यादिना (ityādinā) - and so on;]
The phrase 'parasparasambhavo', i.e. mutual origin, indeed is supported by statements such as "From food, beings come into existence" and so forth.