B.G 14.27
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७॥
brahmaṇo hi pratiṣṭhā'hamamṛtasyāvyayasya ca। śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥27॥
[ब्रह्मणः (brahmaṇaḥ) - of the illusory energy of the Universe; हि (hi) - indeed; प्रतिष्ठा (pratiṣṭhā) - the foundation; अहम् (aham) - I; अमृतस्य (amṛtasya) - of the immortal; अव्ययस्य (avyayasya) - of the imperishable; च (ca) - and; शाश्वतस्य (śāśvatasya) - of the eternal; च (ca) - and; धर्मस्य (dharmasya) - of dharma; सुखस्य (sukhasya) - of happiness; ऐकान्तिकस्य (aikāntikasya) - of the ultimate liberated beings; च (ca) - and / as well;]
I am indeed the ultimate foundation of the illusory energy of the Universe, of the immortals, of the imperishable, of the eternal, of the dharma, of the happiness, and also the ultimate liberated beings.
Gīta Bhāshya 14.22
The word 'brahmaṇaḥ' refers to Prakrti, in the form of illusion.
ब्रह्मणः मायायाः ॥२७॥
brahmaṇaḥ māyāyāḥ ॥27॥
[ब्रह्मणः (brahmaṇaḥ) - of Brahman; मायायाः (māyāyāḥ) - of illusion;]
(of Brahman's illusion.)
The word 'brahmaṇaḥ' refers to Prakrti, in the form of illusion.
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये चतुर्दशोध्यायः॥
॥iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībhagavadgītābhāṣye caturdaśādhyāyaḥ॥
[इति (iti) - thus; श्रीमद् (śrīmad) - revered; आनन्दतीर्थ (ānandatīrtha) - Ānandatīrtha; भगवत्पाद (bhagavatpāda) - Bhagavatpāda; आचार्य (ācārya) - teacher; विरचिते (viracite) - composed; श्रीभगवद्गीता (śrībhagavadgītā) - Śrī Bhagavad Gītā; भाष्ये (bhāṣye) - commentary; चतुर्दश (caturdaśa) - fourteenth; अध्यायः (adhyāyaḥ) - chapter;]
Thus ends the fourteenth chapter of the Śrī Bhagavad Gītā commentary composed by the revered teacher Ānandatīrtha Bhagavatpāda.
॥ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे प्रकृतिगुणत्रयविभागयोगो नाम चतुर्दशोध्यायः॥
॥oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunsaṃvāde prakṛtiguṇatrayavibhāgayogo nāma caturdaśādhyāyaḥ॥
[ओं (oṃ) - Om; तत् (tat) - that; सत् (sat) - truth; इति (iti) - thus; श्रीमद्भगवद्गीतासु (śrīmadbhagavadgītāsu) - in the glorious Bhagavad Gita; उपनिषत्सु (upaniṣatsu) - in the Upanishads; ब्रह्मविद्यायां (brahmavidyāyāṃ) - in the science of Brahman; योगशास्त्रे (yogaśāstre) - in the scripture of Yoga; श्रीकृष्णार्जुनसंवादे (śrīkṛṣṇārjunasaṃvāde) - in the dialogue between Sri Krishna and Arjuna; प्रकृतिगुणत्रयविभागयोगो (prakṛtiguṇatrayavibhāgayogo) - the Yoga of the Division of the Three Gunas of Nature; नाम (nāma) - named; चतुर्दशोध्यायः (caturdaśādhyāyaḥ) - fourteenth chapter;]
"Om, That is Truth". Thus ends the fourteenth chapter named "The Yoga of the Division of the Three Gunas of Nature" in the glorious Bhagavad Gita, which is the essence of the Upanishads, the science of Brahman, and the scripture of Yoga, consisting of the dialogue between Sri Krishna and Arjuna.