B.G 14.27
brahmaṇo hi pratiṣṭhā'hamamṛtasyāvyayasya ca। śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥27॥
I am indeed the ultimate foundation of the illusory energy of the Universe, of the immortals, of the imperishable, of the eternal, of the dharma, of the happiness, and also the ultimate liberated beings.
Gīta Bhāshya 14.22
The word 'brahmaṇaḥ' refers to Prakrti, in the form of illusion.
brahmaṇaḥ māyāyāḥ ॥27॥
The word 'brahmaṇaḥ' refers to Prakrti, in the form of illusion.
॥iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībhagavadgītābhāṣye caturdaśādhyāyaḥ॥
Thus ends the fourteenth chapter of the Śrī Bhagavad Gītā commentary composed by the revered teacher Ānandatīrtha Bhagavatpāda.
॥oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunsaṃvāde prakṛtiguṇatrayavibhāgayogo nāma caturdaśādhyāyaḥ॥
"Om, That is Truth". Thus ends the fourteenth chapter named "The Yoga of the Division of the Three Gunas of Nature" in the glorious Bhagavad Gita, which is the essence of the Upanishads, the science of Brahman, and the scripture of Yoga, consisting of the dialogue between Sri Krishna and Arjuna.