B.G 14.01
श्रीभगवानुवाच -
śrībhagavānuvāca -
[श्री (śrī) - auspicious; भगवान् (bhagavān) - the Lord; उवाच (uvāca) - said;]
The Auspicious Lord spoke:
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१॥
paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam। yajjñātvā munayaḥ sarve parāṁ siddhimito gatāḥ ॥1॥
[परम् (param) - supreme; भूयः (bhūyaḥ) - again; प्रवक्ष्यामि (pravakṣyāmi) - I shall declare; ज्ञानानाम् (jñānānām) - of knowledges; ज्ञानम् (jñānam) - knowledge; उत्तमम् (uttamam) - the highest; यत् (yat) - which; ज्ञात्वा (jñātvā) - having known; मुनयः (munayaḥ) - sages; सर्वे (sarve) - all; पराम् (parām) - supreme; सिद्धिम् (siddhim) - perfection; इतः (itaḥ) - from here; गताः (gatāḥ) - attained;]
I will now explain the supreme knowledge, the best of all knowledges, by knowing which all sages have attained the highest perfection here.
Gīta Bhāshya 14.01
Later chapters primarily cover the means.
साधनं प्राधान्येन उत्तरै: अध्यायै: वक्ति।
sādhanaṃ prādhānyena uttaraiḥ adhyāyaiḥ vakti।
[साधनं (sādhanaṃ) - means; प्राधान्येन (prādhānyena) - primarily; उत्तरैः (uttaraiḥ) - by the later; अध्यायैः (adhyāyaiḥ) - chapters; वक्ति (vakti) - speaks;]
The means are primarily discussed in the later chapters.