B.G 13.31
यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥३१॥
yadā bhūtapṛthagbhāvamekasthamanupaśyati। tata eva ca vistāraṃ brahma sampadyate tadā ॥31॥
[यदा (yadā) - when; भूत (bhūta) - beings; पृथग्भावम् (pṛthagbhāvam) - separate existence; एकस्थम् (ekastham) - one place; अनुपश्यति (anupaśyati) - sees; तत (tata) - then; एव (eva) - indeed; च (ca) - and; विस्तारम् (vistāram) - expansion; ब्रह्म (brahma) - Brahman; सम्पद्यते (sampadyate) - attains; तदा (tadā) - then;]
When one perceives the distinct existence of all beings in unison, at that moment, one attains the vastness of Brahman.
Gīta Bhāshya 13.31
'ekastham' - in one Lord Vishnu everything is situated. Such a perception results in understanding the vastness of Lord Viṣṇu.
एकस्थम् एकस्मिन् विष्णौ स्थितम्। तत एव च विष्णोः विस्तारम् ॥३१॥
ekastham ekasmin viṣṇau sthitam। tata eva ca viṣṇoḥ vistāram ॥31॥
[एकस्थम् (ekastham) - in one place; एकस्मिन् (ekasmin) - in one; विष्णौ (viṣṇau) - in Viṣṇu; स्थितम् (sthitam) - situated; तत (tata) - that; एव (eva) - indeed; च (ca) - and; विष्णोः (viṣṇoḥ) - of Viṣṇu; विस्तारम् (vistāram) - expansion;]
The word 'ekastham' means that in one Lord Vishnu everything is situated. From such a perception, indeed, stems the vastness of Viṣṇu.