B.G 13.30
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ॥३०॥
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ। yaḥ paśyati tathā''tmānamakartāraṃ sa paśyati ॥30॥
[प्रकृत्या (prakṛtyā) - by Prakrti; एव (eva) - certainly; च (ca) - and, the Lord; कर्माणि (karmāṇi) - actions are effected; क्रियमाणानि (kriyamāṇāni) - being performed; सर्वशः (sarvaśaḥ) - in all respects; यः (yaḥ) - who; पश्यति (paśyati) - sees; तथा (tathā) - thus; आत्मानम् (ātmānam) - oneself; अकर्तारम् (akartāram) - non-doer; सः (saḥ) - he; पश्यति (paśyati) - sees;]
Certainly actions are effected by Prakṛti and being performed in every way, by the Lord. One who sees oneself as not the doer, sees truly.
Gīta Bhāshya 13.30
One who perceives oneself as the non-doer sees truly.
आत्मानं च आकर्तारं पश्यति सः पश्यति ॥३०॥
ātmānaṁ ca ākartāraṁ paśyati saḥ paśyati ॥30॥
[आत्मानं (ātmānam) - oneself; च (ca) - and; आकर्तारं (ākartāram) - non-doer; पश्यति (paśyati) - sees; सः (saḥ) - he; पश्यति (paśyati) - sees;]
One who perceives oneself as the non-doer sees truly.