B.G 13.27 and 28
यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ॥२७॥
yāvat sañjāyate kiñcit sattvaṃ sthāvarajaṅgamam। kṣetrakṣetrajñasaṃyogāt tadviddhi bharatarṣabha ॥27॥
[यावत् (yāvat) - as long as; सञ्जायते (sañjāyate) - is born; किञ्चित् (kiñcit) - anything; सत्त्वं (sattvaṃ) - being; स्थावरजङ्गमम् (sthāvarajaṅgamam) - immovable and movable; क्षेत्रक्षेत्रज्ञसंयोगात् (kṣetrakṣetrajñasaṃyogāt) - from the union of the field, i.e. Prakrti and the knower of the field, i.e. Purusha; तद्विद्धि (tadviddhi) - know that; भरतर्षभ (bharatarṣabha) - O chief of the Bharatas;]
O chief of the Bharatas, know that whatever being is born, whether it is immovable or movable, it is because of the union of the field, i.e. Prakrti, and the knower of the field, i.e. Purusha.
समं हि सर्वभूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥२८॥
samaṁ hi sarvabhūteṣu tiṣṭhantaṁ parameśvaram। vinaśyatsvavinaśyantaṁ yaḥ paśyati sa paśyati ॥28॥
[समम् (samam) - equally; हि (hi) - indeed; सर्वभूतेषु (sarvabhūteṣu) - in all beings; तिष्ठन्तम् (tiṣṭhantam) - residing; परमेश्वरम् (parameśvaram) - the Supreme Lord; विनश्यत्सु (vinaśyatsu) - in the perishable; अविनश्यन्तम् (avinaśyantam) - the imperishable; यः (yaḥ) - who; पश्यति (paśyati) - sees; सः (saḥ) - he; पश्यति (paśyati) - truly sees;]
He truly perceives who sees the Supreme Lord equally present in all beings, the imperishable among the perishable.
Gīta Bhāshya 13.27 and 28
The forms of the Lord, Prakrti, and the being, along with its qualities like similarity, are summarized.
पुनश्च प्रकृति-पुरुषेश्वरस्वरूपं साम्यादिधर्मयुतं आह- यावत् इत्यादिना ॥२७-२९॥
punaśca prakṛti-puruṣeśvarasvarūpaṃ sāmyādidharmayutaṃ āha- yāvat ityādinā ॥27-29॥
[पुनः (punaḥ) - again; च (ca) - and; प्रकृति (prakṛti) - nature; पुरुष (puruṣa) - person; ईश्वर (īśvara) - lord; स्वरूपं (svarūpaṃ) - form; साम्य (sāmya) - equanimity; आदि (ādi) - etc.; धर्म (dharma) - qualities; युतं (yutaṃ) - endowed with; आह (āha) - said; यावत् (yāvat) - as long as; इत्यादिना (ityādinā) - and so on;]
Again, the forms of the Lord, Prakrti, and the being, along with its qualities like similarity, are spoken of in the verses starting from 'yāvat'