B.G 13.25 and 26
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥२५॥
dhyānenātmani paśyanti kecidātmānamātmanā। anye sāṅkhyena yogena karmayogena cāpare ॥25॥
[ध्यानेन (dhyānena) - by meditation; आत्मनि (ātmani) - in the self; पश्यन्ति (paśyanti) - see; केचित् (kecit) - some; आत्मानम् (ātmānam) - the self; आत्मना (ātmanā) - by the self; अन्ये (anye) - others; साङ्ख्येन (sāṅkhyena) - by Sāṅkhya philosophy; योगेन (yogena) - by Yoga; कर्मयोगेन (karmayogena) - by Karma Yoga; च (ca) - and; अपरे (apare) - others;]
Some perceive the Ātman within the ātman through meditation, others through Sāṅkhya philosophy, Yoga, and yet others through Karma Yoga.
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥२६॥
anye tvevamajānantaḥ śrutvā'nyebhya upāsate। te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ॥26॥
[अन्ये (anye) - others; तु (tu) - but; एवम् (evam) - thus; अजानन्तः (ajānantaḥ) - not knowing; श्रुत्वा (śrutvā) - having heard; अन्येभ्यः (anyebhyaḥ) - from others; उपासते (upāsate) - worship; ते (te) - they; अपि (api) - also; च (ca) - and; अतितरन्ति (atitaranti) - cross over; एव (eva) - certainly; मृत्युम् (mṛtyum) - death; श्रुतिपरायणाः (śrutiparāyaṇāḥ) - devoted to the hearing of scriptures;]
Others, who do not know this, worship after hearing from others. They too certainly transcend death, being devoted to the hearing of scriptures.
Gīta Bhāshya 13.25 and 26
It is the same lord and the ultimate reality that gets perceived as the end result by followers of all paths - Sankhya, Karma, Listening from others, and the weak.
साङ्ख्ये वेदोक्तभगवत्स्वरूपज्ञानेन। कर्मिणामपि श्रुत्वा ज्ञात्वा ध्यात्वा दृष्टिः। श्रावकाणां च ज्ञात्वा ध्यात्वा। साङ्ख्यानां च ध्यात्वा। तथा च गौपवनश्रुतिः -
sāṅkhye vedoktabhagavatsvarūpajñānena। karmaṇāmapi śrutvā jñātvā dhyātvā dṛṣṭiḥ। śrāvakāṇāṃ ca jñātvā dhyātvā। sāṅkhyānāṃ ca dhyātvā। tathā ca gaupavanaśrutiḥ -
[साङ्ख्ये (sāṅkhye) - in Sāṅkhya; वेदोक्तभगवत्स्वरूपज्ञानेन (vedoktabhagavatsvarūpajñānena) - by the knowledge of the form of God as stated in the Vedas; कर्मिणामपि (karmaṇāmapi) - even of the doers; श्रुत्वा (śrutvā) - having heard; ज्ञात्वा (jñātvā) - having known; ध्यात्वा (dhyātvā) - having meditated; दृष्टिः (dṛṣṭiḥ) - vision; श्रावकाणां (śrāvakāṇāṃ) - of the listeners; च (ca) - and; साङ्ख्यानां (sāṅkhyānāṃ) - of the followers of Sāṅkhya; तथा (tathā) - thus; गौपवनश्रुतिः (gaupavanaśrutiḥ) - the Gaupavana scripture;]
Followers of Sāṅkhya philosophy (sāṅkhyena yogena), through the knowledge of the divine form as described in the Vedas. Even those engaged in the Yoga of action (karmayogena), upon hearing, knowing, and meditating, gain insight. For those who listen from others (śrutvā'nyebhya), too, upon knowing and meditating. For the followers of Sāṅkhya, upon meditating. Same is stated in the Gaupavana Vedic testimonial:
"कर्मकृच्चापि तत् श्रुत्वा ज्ञात्वा ध्यात्वाऽनुपश्यति। श्रावकोऽपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यति॥ अन्यथा तस्य दृष्टिर्हि कथञ्चिन्नोपजायते।"
"karmakṛccāpi tat śrutvā jñātvā dhyātvā'nupaśyati। śrāvako'pi tathā jñātvā dhyātvā jñānyapi paśyati॥ anyathā tasya dṛṣṭirhi kathañcin nopajāyate।"
[कर्मकृत् (karmakṛt) - one who performs actions; च (ca) - and; अपि (api) - also; तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; ज्ञात्वा (jñātvā) - having known; ध्यात्वा (dhyātvā) - having meditated; अनुपश्यति (anupaśyati) - perceives; श्रावकः (śrāvakaḥ) - a listener; अपि (api) - also; तथा (tathā) - thus; ज्ञात्वा (jñātvā) - having known; ध्यात्वा (dhyātvā) - having meditated; ज्ञानी (jñānī) - a wise person; अपि (api) - also; पश्यति (paśyati) - sees; अन्यथा (anyathā) - otherwise; तस्य (tasya) - his; दृष्टिः (dṛṣṭiḥ) - vision; हि (hi) - indeed; कथञ्चित् (kathañcit) - somehow; न (na) - not; उपजायते (upajāyate) - arises;]
"The one who performs actions (Yoga of action), upon hearing, knowing, and meditating, perceives the truth. Likewise, a listener, by knowing and meditating, also sees as does a wise person (who is a Jnana/Sankhya Yogi). Otherwise, his perception does not develop in any way."
इति।
iti।
[इति (iti) - thus;]
- stated thus.
"अन्ये" - इत्यशक्तानामपि उपायदर्शनार्थम् ॥२५, २६॥
"anye" - ityaśaktānāmapi upāyadarśanārtham ॥25, 26॥
[अन्ये (anye) - others; इति (iti) - thus; अशक्तानाम् (aśaktānām) - of the powerless; अपि (api) - also; उपाय (upāya) - means; दर्शनार्थम् (darśanārtham) - for the purpose of showing;]
("Others" - thus, also for the purpose of showing means to the powerless.)
The word 'Others' is used to address the concerns of the weak, to show the means.