Bhagavad Gīta Bhāshya and Tātparya
B.G 13.04
तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥४॥
tat kṣetraṃ yac ca yādṛk ca yad vikāri yataś ca yat। sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu ॥4॥
[तत् (tat) - that; क्षेत्रं (kṣetraṃ) - field; यत् (yat) - which; च (ca) - and; यादृक् (yādṛk) - what kind; च (ca) - and; यत् (yat) - which; विकारि (vikāri) - modifiable; यतः (yataḥ) - from which; च (ca) - and; यत् (yat) - which; स (sa) - he; च (ca) - and; यः (yaḥ) - who; यत् (yat) - which; प्रभावः (prabhāvaḥ) - influence; च (ca) - and; तत् (tat) - that; समासेन (samāsena) - briefly; मे (me) - to me; शृणु (śṛṇu) - listen; ४ (4) - (verse number);]
Listen to me briefly as I describe that field, what it is like, what distortions it undergoes, from which influence and from whom.
Gīta Bhāshya 13.04
The being is addressed as 'yadvikāri' as it is associated with distortions, i.e. defects. The phrase 'yataś ca yat' is referred to that which drives the 'kṣetra', i.e. field. The phrase 'sa ca yaḥ' is referring to merely form.
यद्विकारि येन विकारेण युक्तम्। "यतश्च यत्" यतो याति, प्रवर्तते। "स च" प्रवर्तकः। "यतश्च यत्" इति अस्मात् प्रवर्तते क्षेत्रं इति वचनम्। "स च यः" इति स्वरूपमात्रम् ॥४॥
yadvikāri yena vikāreṇa yuktam. "yataśca yat" yato yāti, pravartate. "sa ca" pravartakaḥ. "yataśca yat" iti asmāt pravartate kṣetraṃ iti vacanam. "sa ca yaḥ" iti svarūpamātram ॥4॥
[यद्विकारि (yadvikāri) - that which is distorted; येन (yena) - by which; विकारेण (vikāreṇa) - by distortion; युक्तम् (yuktam) - associated; यतश्च (yataśca) - and from which; यत् (yat) - which; यतः (yataḥ) - from which; याति (yāti) - goes; प्रवर्तते (pravartate) - operates; स (sa) - he; च (ca) - and; प्रवर्तकः (pravartakaḥ) - operator; अस्मात् (asmāt) - from this; क्षेत्रं (kṣetraṃ) - field; वचनम् (vacanam) - statement; स्वरूपमात्रम् (svarūpamātram) - mere form;]
It is addressed as 'yadvikāri' as it is associated with distortions, i.e. defects. The phrase 'yataś ca yat', i.e. from which it goes, it means that from which it gets driven. The term 'sa ca' refers to the one who operates. The phrase 'yataś ca yat' is referred to that which drives the 'kṣetra', i.e. field. The phrase 'sa ca yaḥ' is referring to merely form.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.