B.G 13.02 and 03
श्रीभगवानुवाच
śrībhagavānuvāca
[श्री (śrī) - glorious; भगवान् (bhagavān) - Lord; उवाच (uvāca) - said;]
The Supreme Lord spoke.
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥२॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ॥३॥
idaṁ śarīraṁ kaunteya kṣetramityabhidhīyate| etadyo vetti taṁ prāhuḥ kṣetrajña iti tadvidaḥ ||2||
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata। kṣetrakṣetrajñayorjñānaṃ yat tajjñānaṃ mataṃ mama ॥3॥
[इदं (idaṁ) - this; शरीरं (śarīraṁ) - body; कौन्तेय (kaunteya) - O son of Kunti; क्षेत्रम् (kṣetram) - field; इति (iti) - thus; अभिधीयते (abhidhīyate) - is called; एतत् (etat) - this; यः (yaḥ) - who; वेत्ति (vetti) - knows; तम् (tam) - him; प्राहुः (prāhuḥ) - they call; क्षेत्रज्ञः (kṣetrajñaḥ) - knower of the field; इति (iti) - thus; तद्विदः (tadvidaḥ) - those who know; क्षेत्रज्ञम् (kṣetrajñam) - knower of the field; च (ca) - and; अपि (api) - also; माम् (mām) - me; विद्धि (viddhi) - know; सर्वक्षेत्रेषु (sarvakṣetreṣu) - in all fields; भारत (bhārata) - O Bharata; क्षेत्रक्षेत्रज्ञयोः (kṣetrakṣetrajñayoḥ) - of the field and the knower of the field; ज्ञानम् (jñānam) - knowledge; यत् (yat) - which; तत् (tat) - that; ज्ञानम् (jñānam) - knowledge; मतम् (matam) - opinion; मम (mama) - my;]
O son of Kunti, this body is referred to as the field (kṣetra). The one who knows this is called the knower of the field (kṣetrajña) by those who understand. O Bharata, understand that I am also the knower of the field in all fields. The knowledge concerning the field and its knower is what I consider to be true knowledge.