B.G 11.47
श्रीभगवानुवाच
śrī-bhagavān uvāca
[श्रीभगवान् (śrī-bhagavān) - the Blessed Lord; उवाच (uvāca) - said;]
The Auspicious Lord said:
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥४७॥
mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitam ātma-yogāt। tejo-mayaṁ viśvam anantam ādyaṁ yan me tvad-anyena na dṛṣṭa-pūrvam ॥47॥
[मया (mayā) - by me; प्रसन्नेन (prasannena) - being gracious; तव (tava) - to you; अर्जुन (arjuna) - O Arjuna; इदं (idaṁ) - this; रूपं (rūpaṁ) - form; परं (param) - supreme; दर्शितम् (darśitam) - shown; आत्मयोगात् (ātma-yogāt) - by inner power; तेजोमयं (tejo-mayam) - full of brilliance; विश्वम् (viśvam) - the universe; अनन्तम् (anantam) - infinite; आद्यं (ādyaṁ) - original; यत् (yat) - which; मे (me) - by me; त्वत्-अन्येन (tvat-anyena) - by anyone other than you; न (na) - not; दृष्टपूर्वम् (dṛṣṭa-pūrvam) - seen before;]
O Arjuna, by my grace, this supreme form has been shown to you through my inner power, brilliant, infinite, universal, original, which has not been seen before by anyone other than you.