B.G 11.48
न वेदयज्ञाध्ययनैर्न दानैः न च क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥४८॥
na veda-yajña-adhyayanaiḥ na dānaiḥ na ca kriyābhiḥ na tapobhiḥ ugraiḥ। evaṁ-rūpaḥ śakyaḥ ahaṁ nṛ-loke draṣṭuṁ tvad-anyena kuru-pravīra ॥48॥
[ न (na) - not; वेदयज्ञाध्ययनैः (veda-yajña-adhyayanaiḥ) - by study of the Vedas and sacrifices; न (na) - not; दानैः (dānaiḥ) - by gifts; न (na) - not; च (ca) - and; क्रियाभिः (kriyābhiḥ) - by rituals; न (na) - not; तपोभिः (tapobhiḥ) - by austerities; उग्रैः (ugraiḥ) - severe; एवंरूपः (evaṁ-rūpaḥ) - in this form; शक्यः (śakyaḥ) - possible; अहं (ahaṁ) - I; नृलोके (nṛ-loke) - in the world of men; द्रष्टुम् (draṣṭum) - to be seen; त्वदन्येन (tvad-anyena) - by anyone other than you; कुरुप्रवीर (kuru-pravīra) - O chief of the Kurus; ]
Not by study of the Vedas and sacrifices, not by gifts, not by rituals, not by severe austerities can I be seen in this form in the world of men by anyone other than you, O chief of the Kurus.