B.G 11.46
किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥४६॥
kirīṭinaṁ gadinaṁ cakrahastaṁ icchāmi tvāṁ draṣṭumahaṁ tathaiva। tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte॥46॥
[किरीटिनं (kirīṭinam) - crowned; गदिनं (gadinaṁ) - holding a mace; चक्रहस्तं (cakrahastaṁ) - with a discus in hand; इच्छामि (icchāmi) - I wish; त्वां (tvāṁ) - you; द्रष्टुम् (draṣṭum) - to see; अहम् (aham) - I; तथैव (tathaiva) - just so; तेनैव (tenaiva) - in that very; रूपेण (rūpeṇa) - form; चतुर्भुजेन (caturbhujena) - with four arms; सहस्रबाहो (sahasrabāho) - O thousand-armed one; भव (bhava) - be; विश्वमूर्ते (viśvamūrte) - O universal form;]
I wish to see you as before: crowned, holding a mace and discuss, in that very form with four arms. O thousand-armed universal form, become that again.