Bhagavad Gīta Bhāshya and Tātparya
B.G 11.34
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥३४॥
droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathā anyān api yodhavīrān। mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ॥34॥
[द्रोणम् (droṇam) - Droṇa; च (ca) - and; भीष्मम् (bhīṣmam) - Bhīṣma; च (ca) - and; जयद्रथम् (jayadratham) - Jayadratha; च (ca) - and; कर्णम् (karṇam) - Karṇa; तथा (tathā) - also; अन्यान् (anyān) - other; अपि (api) - even; योधवीरान् (yodhavīrān) - heroic warriors; मया (mayā) - by me; हतान् (hatān) - slain; त्वम् (tvam) - you; जहि (jahi) - slay; मा (mā) - do not; व्यथिष्ठाः (vyathiṣṭhāḥ) - be distressed; युध्यस्व (yudhyasva) - fight; जेतासि (jetāsi) - you shall conquer; रणे (raṇe) - in battle; सपत्नान् (sapatnān) - the rivals;]
You kill these Droṇa, Bhīṣma, Jayadratha, Karṇa, and other heroic warriors whom I have already slain. Fight, do not be distressed, you shall definitely conquer your rivals in battle.
Gīta Bhāshya 11.34
The boon from his father accounts for the special mention of Jayadratha. Karna is special because he possesses the Vāsavī missile endowed with a boon.
योऽस्य शिरश्छिन्नं भूमौ पातयति तच्छिरो भेत्स्यति इति तत्पितुः वरात् जयद्रथोऽपि विशेषेण उक्तः। सवरा वासवी शक्तिः इति कर्णः ॥३४॥
yo'sya śiraś chinnaṁ bhūmau pātayati tac chiro bhetsyati iti tat-pituḥ varāt jayadratho'pi viśeṣeṇa uktaḥ। sa-varā vāsavī śaktiḥ iti karṇaḥ ॥34॥
[यः (yaḥ) - who; अस्य (asya) - his; शिरः (śiraḥ) - head; छिन्नम् (chinnam) - severed; भूमौ (bhūmau) - on the ground; पातयति (pātayati) - causes to fall; तत् (tat) - that; शिरः (śiraḥ) - head; भेत्स्यति (bhetsyati) - will break; इति (iti) - thus; तत् (tat) - his; पितुः (pituḥ) - father's; वरात् (varāt) - by boon; जयद्रथः (jayadrathaḥ) - Jayadratha; अपि (api) - also; विशेषेण (viśeṣeṇa) - specifically; उक्तः (uktaḥ) - mentioned; सवरा (sa-varā) - endowed with a boon; वासवी (vāsavī) - of Indra; शक्तिः (śaktiḥ) - missile; इति (iti) - thus; कर्णः (karṇaḥ) - Karṇa;]
He who causes his severed head to fall on the ground — his head will burst; thus, by his father's boon, Jayadratha is specifically mentioned. Karṇa is one with the Vāsavī missile endowed by a boon.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.