Bhagavad Gīta Bhāshya and Tātparya
B.G 11.33
तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्। मय्यैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥३३॥
tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham। mayy evaite nihatāḥ pūrvam eva nimittamātraṁ bhava savyasācin ॥33॥
[तस्मात् (tasmāt) - therefore; त्वम् (tvam) - you; उत्तिष्ठ (uttiṣṭha) - arise; यशः (yaśaḥ) - glory; लभस्व (labhasva) - obtain; जित्वा (jitvā) - having conquered; शत्रून् (śatrūn) - enemies; भुङ्क्ष्व (bhuṅkṣva) - enjoy; राज्यं (rājyaṁ) - kingdom; समृद्धम् (samṛddham) - prosperous; मयि (mayi) - in me; एव (eva) - indeed; एते (ete) - these; निहताः (nihatāḥ) - have been slain; पूर्वम् (pūrvam) - already; एव (eva) - indeed; निमित्तमात्रम् (nimittamātram) - mere instrument; भव (bhava) - be; सव्यसाचिन् (savyasācin) - O ambidextrous one;]
Therefore, you arise, get glory, conquer the enemies, and enjoy the prosperous kingdom. O Ambidextrous Arjuna, these have already been slain by me; be merely an instrument.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.