B.G 11.21
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१॥
amī hi tvāṁ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti. svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ ॥21॥
[अमी (amī) - these; हि (hi) - indeed; त्वाम् (tvām) - you; सुरसङ्घाः (sura-saṅghāḥ) - groups of gods; विशन्ति (viśanti) - enter; केचित् (kecit) - some; भीताः (bhītāḥ) - fearful; प्राञ्जलयः (prāñjalayaḥ) - with folded hands; गृणन्ति (gṛṇanti) - praise; स्वस्ति (svasti) - well-being; इति (iti) - thus; उक्त्वा (uktvā) - having spoken; महर्षि-सिद्ध-सङ्घाः (maharṣi-siddha-saṅghāḥ) - assemblies of great sages and perfected beings; स्तुवन्ति (stuvanti) - extol; त्वाम् (tvām) - you; स्तुतिभिः (stutibhiḥ) - with praises; पुष्कलाभिः (puṣkalābhiḥ) - abundant;]
Indeed, these groups of gods enter you; some, fearful, with folded hands, praise you; having said "svasti", i.e. 'let there be well-being', the assemblies of great sages and perfected beings extol you with abundant praises.