B.G 11.22
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च। गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥२२॥
rudrādityā vasavo ye ca sādhyā viśve'śvinau marutaścoṣmapāśca. gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṁ vismitāścaiva sarve ॥22॥
[रुद्र-आदित्याः (rudra-ādityāḥ) - Rudras and Ādityas; वसवः (vasavaḥ) - Vasus; ये (ye) - who; च (ca) - and; साध्याः (sādhyāḥ) - Sādhyas; विश्वे (viśve) - Viśvedevas; अश्विनौ (aśvinau) - Aśvins; मरुतः (marutaḥ) - Maruts; च (ca) - and; उष्मपाः (uṣmapāḥ) - drinkers of oblations; च (ca) - and; गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः (gandharva-yakṣa-asura-siddha-saṅghāḥ) - hosts of Gandharvas, Yakṣas, Asuras, and Siddhas; वीक्षन्ते (vīkṣante) - look at; त्वाम् (tvām) - you; विस्मिताः (vismitāḥ) - amazed; च (ca) - and; एव (eva) - indeed; सर्वे (sarve) - all;]
The Rudras, Ādityas, Vasus, Sādhyas, Viśvedevas, Aśvins, Maruts, and Uṣmapās, and the hosts of Gandharvas, Yakṣas, Asuras, and Siddhas — all gaze upon you, indeed amazed.