B.G 9.23
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥२३॥
ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ। te'pi māmeva kaunteya yajantyavidhipūrvakam ॥23॥
[ये (ye) - Those who; अपि (api) - even; अन्यदेवता (anya-devatā) - other deities; भक्ताः (bhaktāḥ) - devotees; यजन्ते (yajante) - worship; श्रद्धया (śraddhayā) - with faith; अन्विताः (anvitāḥ) - endowed; ते (te) - they; अपि (api) - also; माम् (mām) - Me (Krishna); एव (eva) - alone; कौन्तेय (kaunteya) - O son of Kunti (Arjuna); यजन्ति (yajanti) - worship; अविधिपूर्वकम् (avidhi-pūrvakam) - in a manner not according to proper method (without proper understanding of My true nature).]
Even those who, being devoted, worship other deities with faith - O Kaunteya, they too indeed worship Me, though not according to the proper method.
Gīta Bhāshya 9.23
While there are various methods of worship, the proper method is highlighted.
तर्हि अहं क्रतुः इत्यादि असत्यं इत्यत आह - येऽपीति ॥२३॥
tarhi ahaṁ kratuḥ ityādi asatyaṁ ityata āha - ye'pīti ॥23॥
[तर्हि (tarhi) - Then; अहम् (aham) - I; क्रतुः (kratuḥ) - the sacrificial ritual; इत्यादि (ityādi) - and so on; असत्यं (asatyaṁ) - untruth; इति (iti) - thus; आह (āha) - says; येऽपीति (ye'pi iti) - even they (also).]
Does that mean the earlier statements stating I am the 'kratu', i.e. doer, etc, - are they false? Question is answered by 'ye-pi' verse.