Bhagavad Gīta Bhāshya and Tātparya
B.G 8.11
यदक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥११॥
Gīta Bhāshya 8.11
तदेव सद्ध्येयं प्रपञ्चयति - यदक्षरम् इत्यादिना। प्राप्यते मुमुक्षुभिः इति पदं स्वरूपम्। 'पद गतौ' - इति धातोः।
"तद्विष्णोः परमं पदम्"
इति श्रुतेश्च।
"गीयसे पदमित्येव मुनिभिः पद्यसे यतः॥"
इति वचनात् नारदीये ॥११॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.