B.G 8.10
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥१०॥
Gīta Bhāshya 8.10
वायुजयादियोगयुक्तानां मृतिकाले कर्तव्यमाह विशेषतः - प्रयाणकाल इति॥
वायुजयादिरहितानाम् अपि ज्ञानभक्तिवैराग्यसम्पूर्णानां भवत्येव मुक्तिः। तद्वतां तु ईषत् ज्ञानाद्यसम्पूर्णानाम् अपि निपुणानां तद्बलात् कथञ्चित् भवतीति विशेषः। उक्तं च भागवते -
"पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये। वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वाऽपुरकुण्ठधिष्ण्यम्॥ तथापरे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम्। त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते॥"
इति।
"ये तु तद्भाविता लोकाः एकान्तित्वं समाश्रिताः। एतदभ्यधिकं तेषां तत्तेजः प्रविशन्त्युत॥"
इति च मोक्षधर्मे।
"सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः। नियमेन तथापीरजयादियुतयोगिनाम्। वश्यत्वान्मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम्॥"
इति च व्यासयोगे ॥१०॥