Bhagavad Gīta Bhāshya and Tātparya
B.G 7.21-23
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान् ॥२२॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्। देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३॥
yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati। tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham ॥21॥
sa tayā śraddhayā yuktastasyārādhanamīhate। labhate ca tataḥ kāmān mayaiva vihitān hi tān ॥22॥
antavattu phalaṁ teṣāṁ tadbhavatyalpamedhasām। devān devayajo yānti madbhaktā yānti māmapi ॥23॥
[यो यो यां यां तनुं भक्तः श्रद्धया अर्चितुम् इच्छति। तस्य तस्य अचलां श्रद्धां ताम् एव विदधामि अहम्॥
यो यो (yo yo) - Whosoever; यां यां (yāṁ yāṁ) - Whichever; whatever; तनुं (tanum) - Form; body; deity; भक्तः (bhaktaḥ) - Devotee; श्रद्धया (śraddhayā) - With faith; अर्चितुम् (arcitum) - To worship; इच्छति (icchati) - Desires; wishes; तस्य तस्य (tasya tasya) - To that devotee; for him/her; अचलां (acalām) - Steadfast; unshaken; श्रद्धां (śraddhāṁ) - Faith; devotion; ताम् एव (tām eva) - That alone; indeed that; विदधामि (vidadhāmi) - I bestow specifically; अहम् (aham) - I (the Supreme Lord);]
Whosoever desires to worship with faith whichever form (deity), I (the Supreme Lord) make that very faith of his steady and unwavering.
[स तया श्रद्धया युक्तः तस्य आराधनम् इहते। लभते च ततः कामान् मय एव विहितान् हि तान्॥
स (sa) - He; that person; तया (tayā) - With that; by that; श्रद्धया (śraddhayā) - With faith; through devotion; युक्तः (yuktaḥ) - Engaged; endowed with; connected to; तस्य (tasya) - His; of him; आराधनम् (ārādhanam) - Worship; adoration; इहते (ihate) - Strives for; endeavors ; लभते (labhate) - Attains; acquires; च (ca) - And; ततः (tataḥ) - Thereafter; from that; कामान् (kāmān) - Desires; objects of desire; मया (mayā) - By Me; through Me; एव (eva) - Indeed; only; विहितान् (vihitān) - Ordained; arranged; prescribed ; हि (hi) - Certainly; because; तान् (tān) - Those;]
Endowed with that faith, he strives for the worship of that (deity) and obtains his desires, which are indeed granted by Me only.
[अन्तवत् तु फलं तेषां तत् भवति अल्प मेधसाम्। देवान् देवयजो यान्ति मत् भक्ता यान्ति माम् अपि॥
अन्तवत् (antavat) - Perishable; having an end; तु (tu) - But; however; फलं (phalaṁ) - Fruit; result; तेषां (teṣām) - Of them; their; तत् (tat) - That; भवति (bhavati) - Becomes; is; अल्प-मेधसाम् (alpa-medhasām) - Of those with small intelligence; देवान् (devān) - The gods; देव-यजः (deva-yajaḥ) - Worshippers of gods; यान्ति (yānti) - Go to; attain; मत्-भक्ताः (mat-bhaktāḥ) - My devotees; यान्ति (yānti) - Go to; attain; माम् (mām) - Me; अपि (api) - Also; even;]
Worshippers of the other gods with limited intelligence go to those gods and reap fruits that are perishable. But My devotees come to Me and reap (imperishable fruit) as well.
Gīta Bhāshya 7.21-23
Testimonials from Narada and Brahma-Vaivarta Purāṇa are provided to further substantiate the efficacy of showing devotion to Lord Krishna compared to worship of other deities.
यां यां ब्रह्मादिरूपां तनुम्।
yāṁ yāṁ brahmādirūpāṁ tanum।
[यां यां (yāṁ yāṁ) - Whichever; whatever; ब्रह्म-आदि-रूपां (brahma-ādi-rūpām) - Forms beginning with Brahmā; तनुम् (tanum) - Body; form (accusative singular);]
'Whichever, Whichever' - expression indicates various forms beginning with Lord Brahmā.
उक्तं च नारदीये -
uktaṁ ca nāradīye -
[उक्तं (uktaṁ) - It has been stated; च (ca) - even; नारदीये (nāradiye) - In the Nārada Purana;]
It is stated in Nārada Purana:
"अन्तो ब्रह्मादिभक्तानां मद्भक्तानाम् अनन्तता।"
"anto brahmādibhaktānāṁ madbhaktānām anantatā।"
[अन्तः (antaḥ) - there is End; limit; boundary; ब्रह्म-आदि-भक्तानाम् (brahma-ādi-bhaktānām) - to devotees beginning with Brahmā; मद्भक्तानाम् (madbhaktānām) - For My devotees; अनन्तता (anantatā) - there is no end; ]
"There is end (or boundary) for devotees of Brahmā and other lower deities, but there is no end to My (i.e. Lord Vishnu's) devotees."
-इति।
-iti।
[इति (iti) - stated thus;]
-stated thus.
"मुक्तश्च कां गतिं गच्छेत् मोक्षश्चैव किमात्मकः।"
"muktaśca kāṁ gatiṁ gacchet mokṣaścaiva kimātmakaḥ।"
[मुक्तः (muktaḥ) - The liberated one; च (ca) - And; कां (kāṁ) - Which; what (feminine singular accusative); गतिं (gatiṁ) - Path; destination; state; गच्छेत् (gacchet) - Would go; would attain; मोक्षः (mokṣaḥ) - Liberation; च (ca) - And; एव (eva) - Indeed; certainly; किम् (kim) - What; of what nature; आत्मकः (ātmakaḥ) - Of what nature; characterized by; ]
"What destination would the one, liberated, attain? And, of what nature is liberation itself?"
इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु।
ityādeḥ parihārasandarbhācca mokṣadharmeṣu।
[इत्यादेः (ityādeḥ) - Of such statements (as "iti" and others); परिहार (parihāra) - as a resolution; सन्दर्भात् (sandarbhāt) - From the context; च (ca) - And; मोक्षधर्मेषु (mokṣadharmeṣu) - In the 'mokṣadharm' section of Mahabharata it is stated; ]
While providing the resolution to such statements, in the 'mokṣadharm' section of Mahabharata, it is stated:
"अवतारे महाविष्णोः भक्तः कुत्र च मुच्यते।"
"avatāre mahāviṣṇoḥ bhaktaḥ kutra ca mucyate।"
[अवतारे (avatāre) - Among the incarnations; महा-विष्णोः (mahā-viṣṇoḥ) - Of Mahāviṣṇu (the great Viṣṇu); भक्तः (bhaktaḥ) - Devotee; कुत्र (kutra) च (ca) - from whichever form; मुच्यते (mucyate) - Is liberated; is freed; ]
"Among the incarnation of Lord Mahā Viṣṇu, the devotee gets liberated by worshiping any of the forms."
-इत्यादेश्च ब्रह्मवैवर्ते ॥२१॥
ityādeśca brahmavaivarte ॥21॥
[इत्यादेशः (ityādeśaḥ) - Such a statement; च (ca) - And; ब्रह्मवैवर्ते (brahmavaivarte) - In the Brahma-Vaivarta Purāṇa;]
- such are the directions from the Brahma-Vaivarta Purāṇa.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.