B.G 7.20
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥
kāmaistaistairhr̥tajñānāḥ prapadyante'nyadevatāḥ। taṁ taṁ niyamamāsthāya prakr̥tyā niyatāḥ svayā ॥20॥
[कामैः तैः तैः हृत ज्ञानाः प्रपद्यन्ते अन्य देवताः। तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया॥
कामैः (kāmaiḥ) - By desires; तैः तैः (taiḥ taiḥ) - By those and those; हृतज्ञानाः (hṛtajñānāḥ) - Whose knowledge has been stolen; प्रपद्यन्ते (prapadyante) - Surrender to; अन्यदेवताः (anyadevatāḥ) - Other deities; तं तं (taṁ taṁ) - That respective; नियमम् (niyamam) - Rule; discipline; आस्थाय (āsthāya) - Following; adopting; प्रकृत्या (prakṛtyā) - By nature; नियताः (niyatāḥ) - Bound; governed; स्वया (svayā) - By their own; ]
Being robbed of knowledge by very many desires, they surrender to other deities, observing various rules and regulations governed by their own nature.
Gīta Bhāshya 7.20
'prakṛti' means one's own inherent nature.
प्रकृत्या स्वभावेन -
prakr̥tyā svabhāvena
[प्रकृत्या (prakṛtyā) - By nature; स्वभावेन (svabhāvena) - By one’s own innate nature;]
The word 'prakṛti' means, by their own inherent nature.
"स्वभावः प्रकृतिश्चैव संस्कारो वासनेति च।"
"svabhāvaḥ prakr̥tiścaiva saṁskāro vāsaneti ca।"
[स्वभावः (svabhāvaḥ) - Innate nature; inherent character; प्रकृतिः (prakṛtiḥ) - Nature; primal constitution; च (ca) – And; एव (eva) - Indeed; certainly; संस्कारः (saṁskāraḥ) - Impressions; conditioning; वासना (vāsanā) - Subtle desires; tendencies; इति (iti) - Thus; in this way; च (ca) – And;]
'Svabhāva' i.e. inherent nature, is termed indeed as 'Prakṛti'. Similarly, the term 'Saṁskāra', i.e. mental impressions, is also because of 'Vāsanā' i.e. subtle tendencies."
इत्यभिधानात् ॥२०॥
ityabhidhānāt ॥20॥
[इति (iti) - Thus; in this way; अभिधानात् (abhidhānāt) - stated in the dictionary;]
- thus stated in the dictionary.